A 1366-2 (Brahmapurāṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1366/2
Title: [Brahmapurāṇa]
Dimensions: 34.7 x 5 cm x 368 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/756
Remarks:


Reel No. A 1366-2 Inventory No. 91945

Reel No. A 1366/2

Title Brahmapurāṇa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 34.7 x 5 cm

Binding Hole 1

Folios 368

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Viṣṇupati

Date of Copying LS 375 āśvina kṛṣṇa 8 ravau

Place of Copying Sucaulīgrāma

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-756

Used for edition no/yes

Manuscript Features:

Available folios 1-182, 185, 188, 190-253, 256-261, 263–284, 286-369, 380-387.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

yasmāt sarvvam idaṃ prapañcarahitaṃ māyājagaj jāyate |

yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ |

yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣe (!) dhruvam |

taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam |

yaṃ dhyāyanti budhā samādhisamaye śuddhaṃ viyatsannibhaṃ

nityānandamayaṃ prasannam amalaṃ sarvveśvaraṃ nirgguṇaṃ |

oyaktāvyaparaṃ prapañcarahitaṃ jñānaikagamya (!) prabhuṃ

taṃ saṃsāravināśahetum anaghaṃ vande hariṃ muktidaṃ ||

atrāṇya (!) naimiṣāraṇye pavitre sumanohare |

nānāmunijanākīrṇṇe nānāpuṣpopaśobhite |

saralaiḥ karṇṇikāraiś ca palāśair ddhavakhādiraiḥ |

āmrajambukapitthaiś ca nyagodhair devadārubhiḥ | (fol. 1v1–4)

End

vyāsa uvāca ||

ity ukto pi hi pā(n)thābhyāṃ yamābhyāñ ca sahārjunam |

dṛṣṭañ caivātma bhūtañ ca kathayat (!) tad aśeṣataḥ |

mama vākyañ ca te sarvve śrutvā (bhī)masamīritam

rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanaṃ ||

ity evaṃ vo muniśreṣṭhāḥ vistareṃa mayoditaṃ |

jātasya yad yador vvaṃśe vāsudevasya ceṣṭitam | (fol. 387r5–v2)

Colophon

ity ādibrahmapurāṇe kṛṣṇacaritaṃ samāptam || samāptañ cādipurāṇam iti ||

śubham astu śrīr astu, nairujyam astu, lasaṃ 375 āśvinakṛṣṇāṣṭamyaṃ ravau sucaulīgrāmāvasthitena śrīviṣṇupatinātiśrameṇālekhi pustakam iti ||

kāraṃ kāram alaukikā stutam idaṃ māyāvaśāt saṃharan

hāraṃ hāram āpī(!)drajālam iva yaḥ kurvvan jagat krīḍati |

tan devaṃ niravagrahasphuradabhidhyā (fol. 387v3–5)

Microfilm Details

Reel No. A 1366/2

Exposures 374

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 20.01.2005

Bibliography