A 137-10 Guhyasamājatantrarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 137/10
Title: Guhyasamājatantrarāja
Dimensions: 35.5 x 10 cm x 148 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/247
Remarks:



Reel No. A 137/10


Inventory No. 43045


Title Guhyasamājatantrarāja

Remarks


Author


Subject Bauddhatantra


Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.5 x 10.0 cm

Binding Hole(s)

Folios 148

Lines per Page 6

Foliation figures in the upper left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/247


Manuscript Features

Excerpts

«Beginning»


❖ namaḥ śrīvajrasatvāya || ||

evaṃ mayā śrūtam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajrayoṣidbhageṣu


ijahāra || anabhilāpyānabhilāpya(!)buddhabodhisatvānāṃ madhye vajragarbham avalokya smitam


akārṣīt || samanamtarasmiteʼsmin vajragarbha utthāyāsanād ekāṃśam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ


jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtāṃjalipuṭo bhūtvā bhagavantam etad avocat ||


śrotum icchāmi jñānendrasarvatantranidānaṃ nidānaṃ rahasyaṃ saṃpuṭodbhavalakṣaṇaṃ ||


aho vajragarbha sādhu sādhu mahāsādhu sādhu mahābodhisatvā sādhu sādhu guṇākarāḥ ||


yad rahasyaṃ sarvatantreṣu tat sarvaṃ pṛcchate (ma)yā ||


atha te vajragarbhapramukhā mahābodhisatvāḥ praharṣotphullalocanāḥ || (fol. 1v1–2r1)


«End»


kiṃ tu saṃtānaviśeṣā vāhakā bhavaṃti, yathā ketakīpuṣpaṃ gaṃdhahastinopabhuktaṃ


kastūrikādibhāvena pariṇamati | itaraiś ca hastibhir upabhuktam amedhyabhāvena pariṇamati tena na


tatra ketakīpuṣpadoṣaḥ || tathā nāgād anyo pi viśuddhasaṃtānavarttinā siddham eva bahulaṃ


kurvaṃty āśayaviśeṣayogāt || yathā kṣīraṃ sarpādibhir upabhujyamānaṃ viṣādibhāvena pariṇamati |


anyaiś ca punaḥ punaḥ puruṣair upabhujyamānam amṛtabhāvam āpadyate | evaṃ bhai(!)


kulapūtrārāgādaya(!) āśayaviśeṣabhāvino viśiṣṭaphalāvāhakā bhavaṃtīti | prakṛtiniravadyatvāt


prayogaḥ | ye ye viśeṣasatkārabhāvinas te viśiṣṭaphalāvāhakā yathā ketakyudayo


viśiṣṭasantānavartinaś ca rāgādaya iti svabhāvaviśuddhāḥ || || (fol. 147v1–6)


«Colophon»


iti śrīsarvatathāgatakāyavākcittavajraguhyātiguhye guhyasamāje tantrarāje sarvakalpanidānatilakaṃ


nāma samāptaṃ || || || samāpto yaṃ guhyasamājo nāma tantrarājaḥ || || (fol. 147v6–148r1)


Microfilm Details

Reel No. A 137/10

Date of Filming not indicated

Exposures 152

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by BK

Date 01-07-2015

Bibliography