A 137-1 Saṃvarodayatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 137/1
Title: Saṃvarodayatantra
Dimensions: 20 x 6.5 cm x 123 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/2158
Remarks:


Reel No. A 137/1

Inventory No. 60235

Title Saṃbarodayatantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 6.5 cm

Binding Hole(s)

Folios 123

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying NS 982

Place of Copying kathmandu

King

Donor Rājamānasiṃha

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2158

Manuscript Features

Excerpts

«Beginning»

oṁ namo(!) śrīherukavajrāya ||

yavaṃm(!) mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoginībhagavū(!) vijahāra || āryyānandaprabhṛtivītarāgapramukhena || āryyāvalokiteśvarādau anītikoṭiyogīśvaramadhyavajrapānir(!) vyavalokya smitam akāthātara(!) vajrapānikacchāyāsanāt(!) samuttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtakarapuṭo bhagavantaṃ adhyeṣayāmāsa || (fol. 1v1-2r2)


«End»

nānādhimuktikāḥ satvāś caryā nānāvivodhitāḥ ||

nānānayavineyānāṃ upāyenan(!) tu deśitāḥ ||

gaṃbhīradharmanirdeśe nānādhimuktikā(!) yadi ||

pratikṣepā na kārtavyam(!) aciṃtyā sarvadharmatā ||

śūnyatā karuṇā bhinnam acintyaṃ buddhanāṭakaṃ ||

śrīherukasamāyogaḍākinīvṛndam āśritaṃ ||

satvāvatāramuktin tu tatrasarvatradāpi ca ||

sarvaḍākinīsamāyogaśrīherukapade sthitaḥ || (fol. 122r4-122v3)


«Colophon»

iti śrīherūkābhidhāne mahātantrarāje trilajjoddhṛtasahajodayakalpe śrīmahāsambarodayatantre〈ro〉 sarvayoginīrahase paṭhita(!) siddhe trayatriṃśatimapaṭalaḥ(!) samāpte(!) jīnat(!) || 33 ||

ye dharma hetuprabhavā

hetun(!) teṣāṃ tathāgataḥ hy avadat

teṣāṃ ca yo nirodhīś(!)

evaṃ vādī mahāśramaṇaḥ || ||

śubha saṃmvat 982 mti paukhamāsa śukra 2 sa śubha dine likhitaṃ sampurṇṇeti || likhita tetavāhārayā śrīvajrācārya, sarvānandraneti śubhaṃ || likhite iva sudhaṃ vā masudha vā mama dokha na diyate sudhanīyat mahatbuddhai || dānapati jajomāna nyapāramaṇḍale kāstapamaṇḍale kṛrttipunyavajradhātucaityamahāvihārayā śākyabhikṣu rājamānasiṃha jajomānayā svadharmacita utpatti juyāo hlāsadesa ghagāsyākapārāsa dhuṃsigamagrahesa nānā bānirya yānā conāvyaraṃsa thugurī puṣṭaka thao nitye 2 svādhyārtha yāyasta dayakāo tayā jura || thuguri puṣṭaka robha yāya madu nidāna yāyamāra, nidāna yānā taohmayāsta śrī 3 samvarodayasa hlānātako āsirvāra śubha prāpta juyamāla jura śubhaṃ bhūyātḥ || || ۞|| || (fol. 122v3-123v4)

Microfilm Details

Reel No. A 137/1

Date of Filming not mentioned

Exposures 130

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 03-04-2015

Bibliography