A 1372-12 Bṛhatsvayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1372/12
Title: Bṛhatsvayambhūpurāṇa
Dimensions: 46 x 20 cm x 93 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/241
Remarks:


Reel No. A 1372-12

Title Bṛhatsvayambhūpurāṇa

Remarks Continued to A 1373/1

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 46.0 x 20.0 cm

Folios 93

Lines per Folio 7–13

Foliation figures on the verso, in the upper left-hand margin under the word svayaṃ

Place of Deposit NAK

Accession No. 3/241

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsambhave jyotirūpāya ||

namo buddhāya dharmāya saṃgharūpāya vai namaḥ || ||

svayambhuve viyachānta(!)bhānave dharmadhātave ||

bhavārṇavasamuttāre kāruṇyāgāramūrttaye ||

jagadāhlādarūpāya namastu sambhave sadā ||

astināstisvarūpāya jñānarūpasvarūpiṇe ||

śūnyarūpasvarūpāya nānārūpāya te namaḥ ||

(fol. 1v1‒2)


«Sub-Colophons:»

iti śrīmatibṛhatsvayaṃbhūpurāṇe śrīdharmadhātukālī(hma)da(!)samutpannakathāyāṃ prathamo ’dhyāyaḥ || (fol. 8v12‒13)

iti śrīmatibṛhatsvayaṃbhūpurāṇe gośṛṃgaparvate svayaṃbhūcaityabhaṭṭārakodeśe(!) pūjāphalavarṇaṇo nāma dvitīyo ’dhyāyaḥ || (fol. 24r1‒2)

iti śrīgośṛṃgagaparvate svayaṃbhūcaityabhaṭṭārakodeśe(!) chandotpādo nāma tṛtīyo ’dhyāyaḥ || ❁ (fol. 34r5)

iti śrīgośṛṃgaparvate svayaṃbhūcaityabhaṭṭārakodeśe(!) grāmādisamudbhavo nāma caturth ’dhyāyaḥ || (fol. 44v11‒12)

iti śrīgośṛṃgaparvate svayaṃbhūcaityabhaṭṭārakoddeśe tīrthoṣa(!)tīrthapīthaṃ ca nirūpaṇaguṇavarṇano nāma paṃcamo ’dhyāyaḥ || (fol. 56r8)

iti śrībṛhatsvayaṃbhūpurāṇaṃ śrīgośṛṃgaparvate svayaṃbhūcaityabhaṭṭārakoddeśe dharmmadhātuvāgīśvarapravarttano nāma ṣaṣṭhamo ’dhāyaḥ || ❁ || (fol. 66v4‒5)

iti śrīmatibṛhatśaṃbhupurāṇe gośṛṃgaparvate dharmmadhātuvāgeśvaragupto dhyāyaḥ saptamaḥ || ❁|| (fol. 79r3‒4)


End

maitreyapramukhā devā nāgalokāḥ surādayaḥ ||

sā ca sarvāvatī parṣad anumodanta ity api ||

yathāgataḥ śākyasiṃha atra nepālamaṇḍale || (!)

tathāgatas trayaṃ triṃśe śiṣyagaṇaiḥ parivṛtaḥ ||

yatra mātā pratiṣṭhanti tatra nāke gata api || (!)

svalpamātraṃ saddharmmaṃ ca deśayati tathāgataḥ ||

tataḥ prabhṛtikāle tra anyajā atrajā api || (!)

paṃcopacāravidhibhiḥ sadā tasmai prapūjitaṃ ||

pratidine pratimāse prativarṣaṃ mudā sadā ||

tat purāṇaṃ pratiśrutvā śrīsvayaṃbhoś ca pūjitaṃ ||

pṛthau sumaṃgalavare śubhapūrṇayukte ||

svarge pi uṣṇiṣa(!)pade suraloke śreṣṭe || (!)

śaṃbhoḥ purāṇamahimāṃ praśrutā janāya (!)

saṃtiṣṭhate buddhaguṇe suguṇena bhukte ||

(fol. 93r2‒5)


Colophon

iti śrī[[bṛhat]]svayaṃbhucaityabhaṭṭārakodeśe(!) mahāprabhāvavarṇano nāmāṣṭamo dhyāyaḥ parisamāptaḥ || || śubham || ||

ye dharmmā hetuprabhavā hetus teṣāṃ tathāgataḥ || hy avadat

teṣāṃ ca yo nirodha evaṃvādi mahāśramaṇaḥ || || ||

(fol. 93r5‒6)


Microfilm Details

Reel No. A 1372/12 (continued to A 1373/1)

Date of Filming 13-06-1989

Exposures 96

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 23-11-2010