A 1373-14(1) Nakṣatramālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1373/14
Title: Pāṇḍavagītā
Dimensions: 29 x 13.5 cm x 43 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date: NS 921
Acc No.: NAK 6/2433
Remarks:

Reel No. A 1373/14 (1) MTM

Inventory No. 99333

Title Nakṣatramālā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 29.0 x 13.5

Binding Hole(s)

Folios 45

Lines per Page 10

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2433

Manuscript Features

1. The MTM contains following texts: 001. Nakṣatramālā (exps. 2-33t) 002. pāṇḍavagītā (exps. 33b-51)


2. The following are double exposures: exps. 5/6, 7/8, 18/19, 46/47, 50/51


Excerpts

«Beginning»


❖ oṃ namo śrīgaṇeśāya || ||


atha nakṣatramālā liṣyate || ||

aśvinī nakṣayā phala ||

dvitā(2)rātri mūhurtta tikamālā devatā brahmādi devatā, aśvarāyaṇī gotra, salābāhāna, devajāta (3)

salāsatva, vāyuvyamaṃḍala thvayā phala piṃgavarvaṇa tejavaṃta rūpavaṃta, jasavaṃta, vidyāvaṃta(4)

saubhāgyavaṃta, dīrghāyu banijakarmma heti bhāgya bhātihmo, thāna 2 konāyaka sobhāvaṃta satya(5)vādi,

karuṇāvaṃta, mitravaṃta, devatāpūjā yāyīva dharmma karmma kuśala karmma yāyiva maṃtra jāṃ(6)lāśāstra

sayī mahādeva guruyā bhakta yāyiva (exp. 2t1-6)



iti bharaṇī nakṣatraphala samāpta || || (exp. 3b7)

iti kṛtikṛttikā nakṣatrayā phala samāptaṃ || || (exp. 4b5)

iti mṛgasilā nakṣatra samāpta || || (exp. 7t4)

iti punarvvasu nakṣatrako phala samāptaṃ || || (exp. 9b7)

iti puṣya nakṣatrako phala samāptaṃ || || (exp. 10b3)

iti aśreṣa nakṣatra samā(exp. 11t8)ptaṃ || ||

iti pūrvvaphārguṇa nakṣatraphala samāptaṃ || || (exp. 112b5)

iti utraphāguṇī nakṣatrako samāptaṃ || || (exp. 13b3)

iti hasta nakṣatrako phala samāptaṃ || || (exp. 15b2)

iti svāti nakṣatra phalaṃ || || (exp. 16b9)

iti viśāṣa nakṣatrako phala samāptaṃ || 16 || (exp. 18t2)

iti anurāḍha nakṣatrako phala samāptaṃ || || (exp. 20t2)

iti jeṣṭa nakṣa(exp. 21t)trako phala samāptaṃ || ||

iti mūla nakṣatrako phala samāptaṃ || || (exp. 22t5)

iti pūrvvāṣāḍha nakṣatraphala samā(exp. 23t9)ptaṃ || 20 || ||

iti utrāṣādha nakṣa(exp. 24t9)trako phala samāptaṃ || ||

eti śravana nakṣatra sukha dukha samāptaṃ || 22 || || (exp. 25b5)

iti dhaniṣṭhā nakṣatrako sukha dukha samāptaṃ || 23 || || (exp. 28t5)

iti śata(exp. 29t10)bhiṣā nakṣatrako sukha dukha phala samāpta || 24 || ||

iti pūrva(exp. 30b4)bhadra nakṣatrako phala samāptaṃ || 25 || ||

iti uttarabhadra nakṣatrako sukha dukha phala(exp. 32t2) samāptaṃ || || nakṣatra 26 || ||


«End»

apamṛ(9)tyu vāraṇe devadāru, aśvastha, dumbara prakṣārati, taru radi(!) agni pūjayata, dūrvvāphala

sampati || (10) śivakarmma, caitrakarmma, dīpadāna, brāhmaṇa, tapasvi pūjye ||

vratakarmma, annaprāśana praśasta || 27 || (11)

iti revatī nakṣatrako sukha dukha phala samāptaṃ || || (exp. 33t8-11)



«Colophon»


saṃvat 921 āśvina śudi 6 likhita saṃpū(exp. 33b2)rṇṇam iti || || śubhaṃ ||

Microfilm Details

Reel No. A 1373/14

Date of Filming 10-07-1989

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 06-03-2015

Bibliography