A 1373-7 Nirvikalpavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1373/7
Title: Nirvikalpavāda
Dimensions: 25 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6584
Remarks:


Reel No. A 1373-7 Inventory No. 98843

Title Nirvikalpakavāda

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 10.5 cm

Folios 1

Lines per Folio 9–10

Foliation figures in the both margin of the verso under the marginal title: nivi.and word rāmaḥ

Place of Deposit NAK

Accession No. 5/6584

Manuscript Features

On the 2nd exposure is written:

paurāṇika harirāmabhaṭṭasyedaṃ pustakaṃ || nirvikalpavāda

Excerpts

Beginning

śrījaganmātre namaḥ ||

nanu nirvikalpakajñānasya kuto ʼtīṃdriyābhyupagamaḥ vinigamanāviraheṇa niḥprakāraka(2)jñānatvaṃ nirviśeṣyakajñānatvaṃ niḥsaṃsargakajñānatvais tribhir dharmamānasatvāvachinnaṃ (!) prati pratibaṃdhakatrayakalpanām apekṣya(3)ta tadriya (!)kalpanām abhyupagamasyaiva yuktatvāt na ca nirvikalpākhyendriyakatve tad anuvyavasāyāpattir iti vācyaṃ (fol. 1v1–3)

End

tata eva mānasatvāvacchinnaṃ prati vinigamanāviraha(8)tvāt niḥprakārakajñānatvādinā (!) prati[ba]dhyaprativaṃdhakabhāvakalpanāpi na doṣāya prāmaṇikatvāt (!) || anyathā guru(9)tvāder anatīṃdriyatva vilopāpatir (!) iti saṃkṣepaḥ (fol. 2r7–9)

Colophon

iti nirvikalpavādaḥ || || || ❁ || ❁ || || (fol. 2r9)

Microfilm Details

Reel No. A 1373/7

Date of Filming 02-07-1989

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks text is in the third exposure,

Catalogued by MS/SG

Date 31-01-2006

Bibliography