A 1373-8 Jagadādhāratāvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1373/8
Title: Jagadādhāratāvāda
Dimensions: 25 x 11 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5585
Remarks: B 48/21


Reel No. A 1373-8 Inventory No. 95328

Title Jagadādhāratāvāda

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 6

Lines per Folio 10

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5585

Manuscript Features

On the 2nd exposure is written puºº śrīkṛṣṇajośī rāºº

Excerpts

Beginning

śrīgaṇ(eśāya na)maḥ |

yogyatājñānādirūpasakalakāraṇasatvepi (!) tātparyajñānaṃ [[vinā]] śābdabodhānudayāt śākabodhaṃ prati tā(2)tparyajñāne kāraṇatā svīkriyate | tātparyaṃ ca (tat sunītichayocaritatvaṃ) ata eva ca yatrāsmāt padāt vṛrtyupasthāpyārtharūpasya (3) bodho bhavatv iti pratīti ca (!) yā vaktrā nānārthapadaṃ parayukatṃ tatra tātparyaviṣayanirvāhāya prācīnanaiyāyikā ⟪a⟫[[sva]]sthā(4)nasthapadasya punar anusaṃdhānarūpām āvṛttiṃ kalpayanti (fol. 1v1–4)

End

tajjñānasya viṣayatve e(5)tat kālāvachi(!)nnatvarūpavarttamānatvāvagāhitvābhāvena viṣayasattānirṇayarūpatvābhāvāt na dviyaḥ (!) | idānīṃ kālasya (6) ghaṭa tad abhāvobhyādhikaraṇatve idānīṃ ghaṭo nāsti astītyāpatteś ceti tasmāt kālasya sarvādhāratvaṃ varṇayatāṃ prācāṃ pa(7)kṣo na kṣodakṣamaḥ | (fol. 6v4–7)

Colophon

jagad ādhāratāvādaḥ samāptaḥ || (fol. 6v7)

Microfilm Details

Reel No. A 1373/8

Date of Filming 02-07-1989

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 31-01-2006

Bibliography