A 1376-26(1) Laghuśabdenduśekhara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1376/26
Title: Laghuśabdenduśekhara
Dimensions: 25 x 9 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/2804
Remarks:


Reel No. A 1376-26

Inventory No.: 96868–96869

Reel No.: A 1376/26

Title Laghuśabdenduśekhara

Author Nāgojībhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 25.0 x 9.0 cm

Folios 21

Lines per Folio 9

Foliation figures on the verso, in the upper right-hand margin under the abbreviation la. śe. and in the lower left-hand margin under the word rāma

King

Place of Deposit NAK

Accession No. 6/2804

Manuscript Features

The available folios are 5, 9–18, 21, 27, 28, 55–57, 63 and one folio from different MS.

The MS contains the text from the ādirantyena sahetā sūtra of saṃjñāprakaraṇa chapter to the nāmi sūtra pf ajantapuṃliṅga chapter. Many folios are missing in the middle so the text is not continuous.

The last folio (numbered as 10) is a folio of some text of Nyāya Darśana. The text reads as va sādhyābhāvatvāvacchinnaviṣayatāvatvena tādṛśaviṣayanayā jñānaviśiṣṭatvena kālañ ca rūpaṃ tādṛśabhramaviṣayapadārthāṃtarasādhāraṇam eveti teṣām eva bhramadaśāyāṃ virodhitvān noktāpattiḥ ... (exp. 23b1–2)

Excerpts

Beginning

rasya yaṇaḥ pūrvaṃ saṃprasāraṇaṃ pūrvasya tu tannimittaḥ pratiṣedha iti abhyastasaṃjñāsūtre kaiyaṭas tan na | na saṃprasāraṇe iti sūtrasya bhāṣyavirodhāt | tatra hi etad eva jñāpayati parasya na pūrvasyeti | yad vā saṃprasāraṇāśrayasya pratiṣedha ity ādy uktaṃ || ha ni nyāyena siddhe evam uktir ucitā | tasmān nyāyasya madukta eva viṣaya iti bodhyaṃ | yadapy apavādavākyārthaṃ vinā notsargavākyārtha iti tadarthas tad api na uktayukteḥ | na vibhaktau tusmā iti śāstre tusmapadārthajñānamātreṇa pādīnām eva tadviṣayatvābhāvabudhyā teṣu halantyasūtrapravṛtyā suptiṅrūpavibhaktipadārthajñānaṃ sulabham iti dik | atrāpy upadeśa iti sambadhyate tadbalalabhyam āha sūtra iti |

ādirantyena | ādir iti kiṃ | (fol. 5r1–4)

End

na ca nṛ ceti dīrghavikalpān nṛṇām ityatra nuṭ caritārthaḥ nṛnadyāpa ity eva siddheḥ tad uktaṃ bhāṣyenaikam udāharaṇaṃ yogāraṃbhaṃ prayojayatīti tisṛṇām iti ṣaḍ itytra trer ity anuvṛtyā siddham iti bhāṣye evana spaṣṭaṃ | etena ṛnnadyāpa iti nyāse bhāṣyatātparyam ity apāstaṃ | catasṛṇāṃ priya priyacatasṛṇām ity atra ṣaṭ caturbhya iti siddhaṃ | gauṇe tadapravṛttau (fol. 62v8–9)

Colophon

Microfilm Details

Reel No.:A 1376/26

Date of Filming 24-07-1989

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 27-10-2009

Bibliography