A 1376-31 Mantradevatāprakāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1376/31
Title: Mantradevatāprakāśikā
Dimensions: 42.5 x 10.3 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/2808
Remarks: subject uncertain;


Reel No. A 1376-31

Inventory No.: 97977

Reel No.: A 1376/31

Title Mantradevatāprakāśikā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

MaterialNepali paper

State incomplete, damaged

Size 42.5 x 10.5 cm

Folios 5

Lines per Folio 8

King

Place of Deposit NAK

Accession No. 6/2808

Manuscript Features

Excerpts

Beginning

raṇaṃ carakāḥ ||

vāmanāsikayā nāḍyā vāyvākarṣaṇaṃ pūrakaḥ |

suṣumnā nāḍyā kuṃbhavad vāyusthirīkaraṇaṃ kuṃbhakaḥ ||

vāyuniḥsaraṇaṃ vāmanāsikānāḍyāḥ |

evaṃ prāṇāyāmatraya///maṃtrārthān saṃdhānapūrvvakaṃ devatādhyānaṃ kuryāt || tatra devatātvaṃ nāma svagurusvarūpaṃ sakalajagatkāraṇabhūtaṃ sarvvajñasarvveśvaraṃ sarvvaśaktikaṃ sarvvātmakaṃ sarvvāṃta[r]yāmibhūtaṃ/// saṃdānaṃ daikarasasvabhāvaṃ paripūrṇṇaṃ paraṃ brahma tad aham asmīti svātmarūpeṇa bhāvayitvā punas tad eva devatātattvaṃ paraṃ brahma bhaktānugrahārthaṃ līlayā samastatejomayīṃ/// rvvāvayavasaṃpūrṇṇasarvvābharaṇabhūṣitāṃ samastāyudhalāṃcchitāṃ parivārasaṃyuktāṃ smaramātreṇa sakalapuruṣārthadāyikāṃ saccitsukhaikarasātmikāṃ karukarāṃ prasannāṃ/// mūrttiṃ dhārayitvā svahṛdayakamale nityaṃ sannihitaṃ tiṣṭhatīti ciṃtayitvā tattanmudrāḥ pradarśayitvā mānasaiḥ sarvvopacāraiḥ sarvvāvaraṇaparivṛttā devatām ārādhṛ/// pratimādāv api pīṭhārcanapūrvvakam āvāhanādyūpacārai ratyarcyāvaraṇapūjāṃ kṛtvā prārthayitvā gurudevatānujñāpūrvvakaṃ nityajapapuraścaraṇarūpaṃ nibhā japaṃ vā akṣamā/// dinā kuryāt || (exp. 2, 1–7)

End

hastau tu saṃmukhau kṛtvā saṃlagnau suprasāritau |

kaniṣṭhāṃguṣṭhakau lagnau mudrācakrasya siddhidā |

vāmāṅguṣṭhaṃ tu saṃgṛhya dakṣiṇena tu muṣṭhinā ||

kṛtvottānaṃ tathā muṣṭhim aṃguṣṭhaṃ tu prasārayet ||

vāmāṃgulyas tathāśliṣṭhāḥ saṃyuktās tu prasāritāḥ |

dakṣiṇāṃguṣṭhasaṃspṛṣṭhā mudrā śaṃkhasyaṃ coditā |

anyonyabhimukhau hastau kṛtvā tu grathita///gulī ||

aṃgulyo[r] madhyame bhūyaḥ saṃlagnau suprasāritaṃ ||

gadāmudreyam ākhyātā parimuktikarī tathā ||

karau tu saṃhatau kṛtvā saṃmukhāv unnatāṃgulī ||

talāṃtamilitāṃguṣṭhau kuryā/// (exp. 7, 6–8)

«Sub-colophon:»

iti śrīmaṃtradevatāprakāśikāyāṃ paṃcamaḥ paṭalaḥ || || (exp. 2, 7)

Colophon

Microfilm Details

Reel No.:A 1376/31

Date of Filming 24-07-1989

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 03-11-2009

Bibliography