A 1376-3 Sārasvat(a)prakriyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1376/3
Title: Sārasvat[a]prakriyā
Dimensions: 23 x 9.8 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/2757
Remarks:


Reel No. A 1376-3

Inventory No.: 101877

Reel No.: A 1376/3

Title Sārasvataprakriyā

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialNepali paper

State incomplete

Size 23.0 x 9.8 cm

Folios 20

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word īśvara on the verso

King

Place of Deposit NAK

Accession No. 6/2757

Manuscript Features

The MS contain the text from the beginning to the ṛṅṅe sūtra of svarāntapuṃlliṅga chapter.

Fol. 15 is missing.

Excerpts

Beginning

oṃ namaḥ śrībhavānīśaṃkarābhyāṃ

namaḥ hayagrīvāyaḥ(!) ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||

sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||

indrādayopi yasyāntaṃ na yayuḥ śabadavāridheḥ ||

prakriyān tasya kṛtsnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñāsaṃvyavahārāya saṃgṛhyate || (fol. 1v1–4)

End

āgamajam anitya(!) || anityatvāt sakhinā || pati || sakhibhyāṃ || sakhibhyaḥ || ṛṅṅe || sakhipatiśabdayo[r] ṛgāgamo bhavati ṅasiṅasor ṅakāre paro kittvād ante || iyaṃ svare || sakhyu (fol. 21v5–7)

Colophon

Microfilm Details

Reel No.:A 1376/03

Date of Filming 21-07-1989

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 01-09-2009

Bibliography