A 138-2(11) (Vasudhārāpūjāvidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 138/2
Title:
Dimensions: 23.5 x 8.5 cm x 103 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1370
Remarks:

Reel No. A 138-2(11)

Title [Vasudhārāpūjāvidhi]

Remarks

Author

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete/incomplete?

Size 23.5 x 8.5 cm

Binding Hole one in the centre-left

Folios 1 of 103

Lines per Folio 6

Foliation figure "21" in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1370

Manuscript Features

The MTM contains 12 texts. See A 138-2 (Bauddhakarmakāṇḍagrantha) for the list.

Excerpts

Beginning

❖ stuti ||

acintayodavya samṛddhaya sadā m-anekaratnasusamṛddhikāñcanaṃ |
āpūrṇṇam asmiṃ sugṛheṣu maṇḍalaṃ namas tu te śrīvasudhāraṇī sadā ||

kalpoditena vidhināṃ paripathyamānā
yā dhārayā vividharatnaṃ supūrṇṇasayā
pūrṇṇaṃ karotu bhavanaṃ sahaseva sarvaṃ
tāṃ sarvalokajananiṃ praṇamāmi bhaktyā ||

vasudhārā sadā ratvā dāridrarnavatāraṇī
sādhanopāyakā pakṣa lakṣmīsiddhivarapradā ||

bhagavati vasudhāre jñānamūrttiṃ namāmi |
gagaṇagatimanojñaṃ mocanaṃ tiryyagomiṃ
asamaguṇanidhānaṃ kāñcanaṃ ratnakūṭaṃ
bahujinadhanasamṛddhi sāgaraṃ ratnavarṣam || (exp. 95b1–6)

End

prathamaṃ, śāridhānyañ ca, dvitīyaṃ nīramāṣakaṃ,
tṛtīyaṃ māṣakaṃ caiva, caturthaṃ, javam eva ca,
kaḍāva pañcamaṃ geyaṃ akṣatarājyasamanvitaṃ ||
śratavṛhīsamāyukta, sarvvasaṃpattidāyakam ||
ā mvāt māsa tacchokayagu akṣata tāe ||
thuti maṇḍalasa uyakegu vrīhi || (exp. 96t2–4)

Microfilm Details

Reel No. A 138/2

Date of Filming not indicated

Exposures 109

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The text is found in exp. 95b–96t.

Catalogued by MD

Date 10-04-2013