A 138-2(2) Śuklāṣṭamīvratavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 138/2
Title: Aṣṭamīvratavidhi
Dimensions: 23.5 x 8.5 cm x 103 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1370
Remarks:

Reel No. A 138-2(2)

Title Śuklāṣṭamīvratavidhi

Remarks Lokeśvarasya Śuklāṣṭamīvratavidhi

Author

Subject Bauddha Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 8.5 cm

Binding Hole one in the center-left

Folios 17 of 103

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso

Illustrations one on fol. 1r = exp. 14b

Place of Deposit NAK

Accession No. 4/1370

Manuscript Features

The MTM contains 12 texts. See A 138-2 (Bauddhakarmakāṇḍagrantha) for the list.

Excerpts

Beginning

❖ oṃ namo buddhāya namo dharmāya namaḥ saṃghāya ||
oṃ namaḥ śrī amoghapāśāya ||    ||

śuklāṣṭamīvratam āha ||

vidhithe kalaśasthāpanā ||

yathā marjā tathyaṃ maṇḍala coya || pūjā kina ṅoyake || kalaśa coya || sagvana, mata, mahābali || lokeśvarapratimā || thvate ādina thāpana dhunakā o || sūryārgha || gurupādārgha de o jape || pañcagavyaśodhana || (exp. 15; fol. 1v1–4)

End

svāna tanake || gurupūjā || vratakāna(hvā)cake || dakṣaṇā || kṣamārpaṇa || balicchoya || pāraṇa ||    ||    ||

iti amoghapāśaloke[śva]rasya asti(!)vratavidhi(!) samāptāḥ || ○ || śubhaṃ ||    ||

sati kuhnuvidhāna || gurumaṇḍala de o pūjā dhunakā o dharmadanake || marjātathyaṃ sakatāṃ dhunakā o, visarjana yāya, khacchaṃ tvākane || kalaśābhikheka kāya || vratakālikāya || kṣamārpaṇa || abhiṣeka viya || āśīrvāda || bali cchoya || maṇḍalaṣū sisa cūyake || pūjasameta || āga[[ma]]sa pūjā , kumāripūjā || sa[[ma]]yācakra || gaṇacakradi ||    || (fol. 16v4–17r2)

Colophon

iti asta[[mi]]vratavidhi(!) samāptaṃ || ○ || ❁ || ○ ||

❖ lokeśvarayā dhūpa || kastu msaṃ 1 karppūra msaṃ 1 śrīkhaṇḍamsaṃ 1 śrīramsaṃ 1 śrī agu msaṃ 1 guguri msaṃ 1 gandhavana msaṃ naki msaṃ 1 vāra msaṃ 1 kuśahā msaṃ 1 sāṣaraso voya cchiṃ kataya || (fol. 17r2–4)

Microfilm Details

Reel No. A 138/2

Date of Filming not indicated

Exposures 109

Used Copy Kathmandu

Type of Film positive

Remarks text is available in exp. 15–31; two exposures of fols. 14v–15r

Catalogued by MS/RA

Date 10-12-2008