A 138-2(6) (Vajrakilikilāyapūjāvidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 138/2
Title:
Dimensions: 23.5 x 8.5 cm x 103 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1370
Remarks:

Reel No. A 138-2(6)

Title [Vajrakilikilāyapūjāvidhi]

Remarks

Author

Subject Bauddha Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 8.5 cm

Binding Hole one in the center-left

Folios 11 of 103

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Scribe Siddhimuni-vajrācārya [thahititola-kvāthavāhāla-Kathmandu]

Date of Copying NS 1010

Place of Deposit NAK

Accession No. 4/1370

Manuscript Features

The MTM contains 12 texts. See A 138-2 (Bauddhakarmakāṇḍagrantha) for the list.

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrakirikilāyaiḥ(!) ||    ||

oṃ āḥ hūṃ śrīmadvajrasatvasadguruvaracaraṇakamalāya
samyak-jñānāvabhāsanas(!)kalāya namo huṃ |

vaṃde bhavādi samagnaṃnaṃ(!) saṃtārayaṃ jatī(!) sa yam
sadgurujat(!)prasādena mamāyujñānasa[ṃ]bhava[ḥ] ||
śrīmate vajraḍāya(!) ḍākinīcakravarttinī ||
pañcajñānā trikāyā yo trānā(!) yo jagato namaḥ
yāvanto vajraḍākinyocchinnasaṃkalpabandhanā
lokā kirttipravarttinyo stāvatibhyo namaḥ sadā ||    || (exp. 60b, fol. 1r1–6)

End

oṃ vajrakīlasamayam anupālaya, vajrakīlatvena pratiṣṭho dṛḍho me bhava śutoṣyo me bhava supoṣyo me bhava, anurakto me bhava, sarvasiddhi[ṃ] me prayaccha, sarvakarmaśu ca me cittaṃ śrayaṃ kuru huṃ ha ha ha ha ho bhagavan sarvatathāgata hṛdravajra mā me muñca vajrī bhava mahāsamayasatva āḥ huṃ phaṭ svāhā ||    || visarjana || kṛtova sarvasatvārthasiddhiṃ datvā jathārugā, gaccha ṣvaṃ puna(!) viṣaya, āgamanāya caḥ(!) oṃ āḥ huṃ vajraṃ maṇḍalaṃ muḥ || ❁ || (fol. 10r4–10v3)

Colophon

śreyostu samvat 1010 miti j[y]eṣṭha śudi caturdaśi somavāre maitrīpurimahāvihāra kvathavāhālayā śrīvajradevīcaraṇasye(!)vitaśrīvajrācāryasiddhimuniṃ tha o ta thva pustaka coyā siddha yānā dina jula thva pustaka sunānaṃ lobha yāta bhā paṃcamahāpā[[taka]] lāyu jula nidānayātasā śrīvajrakilakilāyā sudṛṣṭi lāyu jula || śubhaṃ maṅgalaṃ śubhaṃ || (fol. 10v4–11r1)

Microfilm Details

Reel No. A 138/2

Date of Filming not indicated

Exposures 109

Used Copy Kathmandu

Type of Film positive

Remarks text is available in exp. 60b–70

Catalogued by MS/RA

Date 11-12-2008