A 138-3 Sampuṭodbhavasarvatantranidānakalparāja

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 138/3
Title: Sampuṭodbhavasarvatantranidānakalparāja
Dimensions: 26 x 7.5 cm x 189 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/7448
Remarks:


Reel No. A 138-3

Inventory No.: 60044

Title Saṃpuṭodbhavasarvatantranidānakalparāja

Subject Bauddha Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 7.5 cm

Folios 182

Lines per Folio 5

Foliation Letters in the middle left and figures in the middle right-hand margin of the verso; marginal title sarva in the upper left-hand and followed marginal title tantra appears in the fol. 1v

Date of Copying NS 993

Place of Deposit NAK

Accession No. 5/7448

Manuscript Features

Table of contains appears in exp.3 and 4.

Excerpts

Beginning

❖ oṃ namo vajraḍākāya ||

evam mayā śrutam ekasmin samaye bhagavān sarvatathāgata kāyavākcittavajrayoṣidbhageṣu vijahāra || tatra khalu bhagavān aśītikoṭiyogīśvaramadhye vajragarbham avalokya smitam akārṣīt | samanantarasmitesmin vajragarbha utthāyāsanād ekāṃ samuttarā saṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthīvyāṃ pratisthāpya kṛtāñjalipuṭo bhūtvā bhagavantam etad avocat || ( fol. 1v1–4)

End

pratipahlādacittas tu sarvatathāgatajñānalābhī tu sarvataḥ ||

vajragarbhapramukhā mahābodhisatvāḥ sarve ca devānāgāyakṣāgaṃdharvāḥ sā ca sarvāvatī pariṣad bhagavato bhāṣitam abhyanandann iti || || (fol. 181v3–5)

Colophon

iti śrīsaṃpuṭodbhavasarvatantranidānamahākalparājadaśamaḥ samāptaḥ || ❁ ||

ye dharmā hetuprabhavā

hetus teṣāṃ tathāgato hyavadat

teṣāṃ [ca] yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ || ||

devadharmo yaṃ pravaramahāyānayāyīnāṃ paramopāsakaśrī3vajradevīcaraṇasevitaśrīvajrācāryasiddhinikasya(!) pitāmātābhrātā, bhātṛputrapautrādi sagaṇaparivārāṇāṃ yatra puṇyaṃ tadbhavatvācāryopādhyāyapitāmātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvarāśer anuttarajñānaphalaṃ prāptayo(!)ʼstu || śreyostu samvat 993 miti jyeṣṭha kṛṣṇa 14 sasuvarṇapanārimahānagare mahibhadrācāryasaṃskārita, maitrīpuri, mahāvihārayā śrī3vajradevīcaraṇasevitaśrīvajrācāryasiddhiminiṃ tha o kuladevatāyā‥ pāṭha yāya, yāta tha manaṃ thva sarvatantracoyā saṃmpūrṇna siddha yānā dina jula śubhaṃ || ||

yādṛśaṃ pustakaṃ datvā tādṛśaṃ likhitaṃ mayā,

jadi śuddham aśuddhaṃ śodhanīyaṃ mahadbudhaiḥ || ❁ || (fol. 181v5–182v3)

Microfilm Details

Reel No. A 138/03

Date of Filming Not indicated

Exposures 195

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 15-12-2008

Bibliography