A 138-7 Kālacakratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 138/7
Title: Kālacakratantra
Dimensions: 31.5 x 16 cm x 99 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/602
Remarks:


Reel No. A 138-7 Inventory No. 28878

Title Kālacakratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5. x 16.0 cm

Folios 99

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. ca., kāla. or la. kāla. and in the lower right-hand margin under the word rāmaḥ or under the abbreviation cakra.

Date of Copying NS 1018, VS 1955

Place of Deposit NAK

Accession No. 5/602

Manuscript Features

There are two exposures of fols. 14v–15r, 24v–25r, 29v–30r and 42v–43r.

Excerpts

Beginning

oṁ namaḥ śrīkālacakrāya ||     ||

sarvajñaṃ jñānakāyaṃ dinakaravapuṣaṃ padmapatrāyatākṣaṃ

buddhaṃ siṃhāsanasthaṃ suravaranamitaṃ mastakena praṇamya ||

precched rājā sucandraḥ karakamalapuṭaṃ sthāpayitottamāṅge

yogaṃ śrīkālacakre kaliyugasamaye muktihetor narāṇāṃ || 1 ||

śūnyaṃ jñānañ ca bindum varakuluśadharaṃ buddhadevā(!) surāṃś ca

vāhye dehe pare ca prakṛtiṣu puruṣaṃ pañcaviṃśātmakaṃ ca ||

dehe viśvasya mānaṃ tribhuvanaracanāṃ bhuktidevāsurāṇa⟨ṃ⟩m

etad vyākhyā hi samyak tridaśanaraguro[r] maṇḍalaṃ cābhiṣekaṃ || 2 || (fol. 1v1–5)

End

urddhvaṃ ye bodhisattvāḥ paramabhakarā mārapakṣesthitānāṃ

daityānāṃ sa(!)rtyalokai[r] dina†rtyaśividigatāḥ† krodharājāḥ sabhāryā ||

pātāle ye phaṇīndrā grahaparamaśubhaṃ sarvadā bandhayanti

te sarva(!) pālayatu(!) pratidinasamaye jñānalokaṃ samantāt || 250 ||

sattvānāṃ mokṣaheto[r] jinapatigaditaṃ deśitaṃ yan mayā ca

tantraṃ śrīkālacakraṃ laghutaram akhilaṃ vajrasattvādhidaivaṃ ||

prajñopāyakayogair jjinapatikuliśai †draśākārataṃ tvaṃ†

satvāḥ puṇyena tenākṣaraparaparamasukhaṃ yāntu tasmai namo stu || 251 ||     || <ref name="ftn1">These two stanzas are unmetrical.</ref>

(fol. 99r7–99v1)

Colophon

iti dvādaśasāhasrādibuddhoddhṛte śrīmati kālacakratantrarāje jñānapaṭala[ḥ] pañcama[ḥ] samāptā(!) śubham || ❁ ||

ye dharmā hetu prabhavā hetun(!) teṣān tathāgato hy avadat

teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇa[ḥ] || ||

iti saṃvat 1955 nepālisaṃvat 1008 sālamiti bhādraśudi 8 roja 5 taddine saṃpūrṇa śubham ||     || ❁ ||    ||    || ❁ || || (fol. 99v1–4)

Microfilm Details

Reel No. A 138/7

Date of Filming none

Exposures 105

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-11-2008

Bibliography


<references/>