A 138-8 Caṇḍamahāroṣaṇatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 138/8
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 32 x 12 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/661
Remarks:


Reel No. A 138-8 Inventory No. 14326

Title Caṇḍamahāroṣaṇatantra

Remarks ascribed to the Nīlatantra; a.k.a. Kallavīra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newāri

Material paper

State incomplete

Size 32.0 x 12.0 cm

Folios 55-1 = 54

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nī. taṃ. and in the lower right-hand margin under the word guru

Scribe Jīvaratna

Date of Copying NS 1026

Place of Deposit NAK

Accession No. 3/661

Manuscript Features

There are two exposures of fols. 2v–3r, 16v–17r, 45v–46r and three exposures of fols. 17v–18r, 54v–55r.

Fol. 22 is missing.

Excerpts

Beginning

oṁ namaḥ śrīcaṇḍamahāroṣaṇāya⟨ḥ⟩ || ||

evaṃ mayā ekasmin samaye bhagavān vajrasattvaḥ sarvatathāgata[ḥ] kāyavākcittahṛdaye vajradhātvīśvarībhageṣu vī(!)jahāra ||

anekaiś ca vajrayā(!)ginīgaṇaiḥ tad yathā ca || śvetācalena catuṃ vajrayoginī || pitācalena vajrayogginā(!) || raktācalena vajrayoginā(!) || śyāmācalena ca vajrayoginā(!) mohavajryā ca vajrayoginyā || (fol. 1v1–4)

End

evaṃ śvetācalādī[ṃ]ś ca bhāvayet gāḍhayatnataḥ ||

vījenāpi vinā dhyātvā de(!)kacittasamāhitaḥ ||

pī(!)van bhūjan svapata(!)n tiṣṭhan gacchan saṃcaṃkraman pi(!) ||<ref name="ftn1">Pāda a is unmetrical.</ref>

sarvāvasthāsthitā(!) yogī bhāvayed devatākṛtiṃ ||

athavā kevalaṃ saukhyaṃ yogī dvaṃdvena nanditāṃ

tāvad vibhāvaya(!)d gāḍhaṃ yāvat saṃphuṭatāṃ vrajet

gate tu prasphuṭā(!) yogī mahāmū(!)drena(!) siddhyati || || (fol. 55r2–5)

Colophon

iti śrīnīlataṃtre kallavīrākhye śrīcaṇḍamahāroṣaṇe devīsādhanāvidhi(!) śrīmacche(!)ndranāthaprakaraṇe pātālakhaṇḍa(!) paṃcaviṃśatitama[ḥ] paṭalaḥ saṃpū[r]ṇam(!) iti ||

ṛtuyugmakhenduyute naipālike suvatsare

madhumāse pare pakṣe kāmatithimandavāsare <ref name="ftn2">Pāda b is unmetrical.</ref>

uhi ṛkṣe aindriyoge ca likhī(!)tedaṃ jīvaratnena nīlataṃtravidhānakaṃ || ||

yadi śuddham aśuddham vā śodhanīyaṃ mahadbudhaiḥ

śubhaṃ (fol. 55r5–8)

Microfilm Details

Reel No. A 138/8

Date of Filming none

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-11-2008

Bibliography


<references/>