A 1383-8 Mahālakṣmīsūkta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/8
Title: Mahālakṣmīsūkta
Dimensions: 26 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date: VS 1928
Acc No.:
Remarks: subject uncertain;


Reel No. A 1383-8 Inventory No. 97554

Title #Mahālakṣmīsūktapāṭha

Remarks taken from the Mārkaṇḍeyapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 12.0 cm

Folios 3

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. sū. and in the lower right-hand margin under the word rāmaḥ

Scribe Balabhadra Upādhyāya Luīṁṭyāla

Date of Copying ŚS 1793, VS 1928

Place of Deposit NAK

Accession No. 6/2866

Manuscript Features

Accession Number has not been mentioned in the Details of the Preliminary Title List.

Fols. 5–7 are available.

Excerpts

Beginning

saṃhatiparigrahatā ca śaṃbhoḥ

śobhāṃ bibharti girijai(!) tava sāhacaryyāt || 9 ||

oṁ śrīś ca te lakṣmīś ca patnyāv ahorātre pārśve nakṣatrāṇi rūpam aśvinau vyāttam || iṣṇi(!)nniṣāṇam ummayiṣāṇa sarvalokam mayīṣāṇaḥ || 10 ||

gaṃdhadvārāṃ durādharṣāṃ nityaṃ puṣṭāṃ karīṣiṇīm ||

i(!)śvarīṃ sarvabhūtānāṃ tān ihopahvaye śrī(!)yam || 11 ||

ṛṣir uvāca ||

iti stutyavaśāne sya viṣṇor amitatejasaḥ

prādurbhūtā mahālakṣmīr mahiṣāsuraghātinī || 12 || (fol. 1v1–5)

End

oṁ khaḍgaṃ cakragadeṣucāpaparighān śūlaṃ bhuśuṃḍīṃ śiraḥ ||

śaṃkhaṃ saṃdadhatīṃ karais trinayanāṃ sarvāṃgabhūṣāvṛtām ||

yāmau staut svapite harau kamalajo haṃtuṃ madhuṃ kaiṭabhaṃ

nīlāśmadyutim āsyapādadaśakāṃ seve mahākālikām || = ||

mahākālīmahālakṣmīmahāsrasvatīr dhyātvā mānasopacāraiḥ saṃpūjya⟨ḥ⟩ sapet || = ||

oṁ bījatrayāya vidmahe tatpradhānāya dhīmahi tan naḥ śaktiḥ pracodayāt || = || (fol. 6v5–9)

«Sub-colophon:»

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātmye viṣṇukṛtamā(!)hālakṣmīsūktaṃ saṃpūrnam || = || (fol. 5v6–7)

Colophon

iti gāyatrī || = || 

iti samvat 1928 śrīśāke 1793 sālamiti śrāvaṇavadi 6 roja 7 mā liṣita⟨ṃ⟩m idaṃ pustakaṃ kāṭhamāḍau ṭhahaṭivasata kkāvāhālaṭolasannidhānaṃ gṛhavasata śrīśrīśrībalabhadra-upādhyā luñiṃṭyālalaliṣaka⟨ṃ⟩m idaṃ pustakaṃ śubham ||

bhagnapṛṣti[ḥ] kaṭigri(!)vā baddhamuṣṭir adhomukha⟨ṃ⟩[ḥ] ||

kaṣṭena likhitaṃ granthaṃ yatnena pratipālayet || 1 ||

śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || (fol. 6v9–7r4)

Microfilm Details

Reel No. A 1383/8

Date of Filming 15-12-1989

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-03-2009

Bibliography