A 1385-35 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1385/35
Title: Mahābhārata
Dimensions: 38.5 x 19.8 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/3148
Remarks: Mahāprasthānika– and Svargārohaṇaparvan


Reel No. A 1385-35 Inventory No. 97306

Title Mahābhārata

Remarks The text covered is Mahāprasthānikaparvan and Svargārohaṇaparvan

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; damaged in the right-margin of the verso with no loos of the text and missing folio: 5

Size 38.5 x 19.8 cm

Folios 10

Lines per Folio 14

Foliation two foliation for two diffrent parvans; for prasthānikaparvan: figures in the upper left-hand margin under the abbreviation prasthā. and in the lower right-hand margin under the word rāmaḥ and for svargārohaṇaparvan: figures in the upper left-hand margin under the abbreviation svargā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/3148

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtyaºº ||

janamejaya uvāca ||     ||

evaṃ vṛṣṇyaṃdhakakule śrutvā mausalam āhavaṃ ||

pāṃḍavāḥ kim akurvaṃta tathā kṛṣṇe divaṃ gate ||

vaiśaṃpāyana uvāca ||

śrutvaivaṃ kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat ||

prasthāne matim ādhāya vākyam arjunam abravīt || (fol. 1v1–3)

End

imaṃ bhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ || 

sa gache(!)t paramāṃ siddhim iti me nāsti saṃśayaḥ ||

dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ

puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca ||

yo bhārataṃ samadhigacha(!)ti vācyamānaṃ

kiṃ tasya puṣkarajalair abhiṣecanena ||     ||      ||      || (fol. 6v1–2)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ svargārohaṇakaṃ parva samāptaṃ || 5 ||

śrīviśvanāthāya namaḥ || (fol. 6v3)

Microfilm Details

Reel No. A 1385/35

Date of Filming 10-06-1990

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks folios of Mahāprasthānikaparvan are in reverse order, two exposures of fols. 2v–3r and 6

Catalogued by MS

Date 28-11-2007

Bibliography