A 1387-20 Nītisaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1387/20
Title: Nītisaṅgraha
Dimensions: 22.5 x 7.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date: ŚS 1895
Acc No.: NAK 6/3222
Remarks:


Reel No. A 1387-20 Inventory No. 98868

Title Nītisaṃgraha

Author Jagajjyoti Malla

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 7.2 cm

Folios 38

Lines per Folio 5

Foliation figures in the lower right-hand margin of the verso under the word || rāma ||

Scribe Dhanarāja, Vinoda

Date of Copying ŚS 1895

Place of Copying Bhaktapura, Kāṣṭhamaṇdapa

Place of Deposit NAK

Accession No. 6/3222

Manuscript Features

Foll. 1–2, 11, 14 and 20 are missing.

It seems that the first scribe is the Dhanarāja who copied the book at Bhaktapur and secondly Vinoda at Kathamandu has copied the same book.

According the colophon the author of the book is Jagajjyoti Malla but it doesn't seem so rather it looks like a collection belonging to him.

Excerpts

Beginning

-yo ghoraṃ saṃsārābdhiṃ sudustaram || 16 ||

janitā copanetā ca yas tu vidhyāṃ prayacchati ||

annadātā bhayatrātā paṅcaite (2) pitaraḥ smṛtaḥ || 17 ||

ekākṣarapradātāraṃ yo gurun nābhigachate (!) ||

śunau yoni śataṃ gatvā cāṇḍāleṣv abhijāyate || 18 (3) ||

gurusuśrūṣayā vidhyā puṣkareṇa(!) dhanena vā ||

athavā vidhyayā vidhyā caturthan nopalabhyate || 19 ||

|| iti gurupraśaṃ(4)sā || 10 || (fol. 3r1–4)

End

yatra lokā dayā śīlās tatrabhaktapure va(2)re ||

vipraśrīdhanarājena hy alekhīdaṃ prayatnataḥ || 8 ||

nītisamuccayanāmni granthe

lokadvayasukhasādhanabhūte ||

hariharakamalā(3)nanasaṃkhyāḥ

ślokā vidadhatu vivudha sukhāni || 9 ||

pustakalikhanapariśramavettā vidvajjano nānyaḥ ||

sāgaralaṃghanakhedaṃ hanu(4)mān ekaḥ paraṃ vetti || 10 ||

pustikā kaṭhinī rāmā parahastagatāgatā ||

yadi daivāt samāyāti mliṣṭā ghṛṣṭā ca gharṣitā || 11 ||  || (fol. 43r2–4)

Colophon

iti mahārājādhirājaśrījagajjotir malladevaviracito nītisaṃgrahaḥ samāptaḥ || || vāṇanavavasubhūmite śake caitrāsitatrayodaśyāṃ budhavāsare kāṣṭhamaṇḍape likhitaṃ dvijaśrīvinodena hariprīty artham (fol. 43r5)

Microfilm Details

Reel No. A 1387/20

Date of Filming 18-06-1990

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 14-06-2005

Bibliography