A 1387-30 Ṣoḍaśakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1387/30
Title: Ṣoḍaśakārikā
Dimensions: 22.5 x 7.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/3229
Remarks:


Reel No. A 1387-30 Inventory No. 102972

Reel No.: A 1387/30

Title Ṣoḍaśakārikā

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 5, 7, 8, 11, 12, 13 and 14

Size 22.5 x 7.8 cm

Folios 8

Lines per Folio 6–7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/3229

Manuscript Features

Available folios 1–4, 6, 9, 10 and 16

ṣoḍaśakārikā patrāaṅka16 śrīgaṇapataye nama (!) śrīsarasvatai (!) namaḥ

Excerpts

Beginning

❖ śrīlipilambodarāya ||

pūrvvasūripraṇitānāṃ (!) kārikānāṃ (!) virecanaṃ |

krīyate (!) pāṇinīyānāṃ śi(2)ṣyānāṃ (!) bodhahetave ||

yasminn arthe(!) vidhīyante lakāras tad [d]vidhāḥ (!) kṛtāḥ |

samāso vā bhaved yatra (3) sa uktaḥ prathamā tataḥ ||

bhavatyāṃkuraḥ babhūva bhavitā bhaviṣyati bhavatu

abhavat bhavet (4) bhūyāt abhūva (!) abhaviṣyati (!) (fol. 1v1–4)

End

śabdā na pṛcchati cchāstraḥ (!) mṛduta vā (4) nara tarum avalokayati kutukī anuktam mapi nokta (!) syāt || nṛtyate gīyate naṭena bhoktu(5)m atra pacati bubhukṣitaḥ ānīya guruṃ pūjati śiṣyaḥ || 19 || (fol. 16v3–5)

Colophon

iti ṣoḍaśakārikā samā(6)ptaḥ || || śrī śrī śrībhavānīśaṃkarābhyāṃ namaḥ || || śreyo vrūyāt śivam astu || (fol. 16v5–6)

Microfilm Details

Reel No. A 1387/30

Date of Filming 18-06-1990

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-01-2006

Bibliography