A 1387-36 Vāsavadattā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1387/36
Title: Vāsavadattā
Dimensions: 23.5 x 9.2 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1730
Acc No.:
Remarks:


Reel No. A 1387-36

Title Vāsavadattā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 9.2 cm

Folios 32

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vāsavada. and in the lower right-hand margin under the word rāma

Scribe Vinodaśarman

Place of Copying Varanasi

Date of Copying Śaka Saṃvat 1730 (Sunday, 3 July, 1808)

Place of Deposit NAK

Accession No. 6/3196

Manuscript Features

The manuscript is in a good state. On many pages short comments are written on the margins.

Excerpts

Beginning

śrīmatparamagurugaṇapatiśāradābhyo namaḥ || ||


karabadarasadṛśam akhilaṃ

bhuvanatalaṃ yat prasādataḥ kavayaḥ

paśyaṃti sūkṣmamatayaḥ

sā jayati sarasvatī devī 1


khinno si muṃca śailaṃ

bibhṛmo vayam iti vadatsu śithilabhujaḥ

bharabhugnavitatabāhuṣu

gopeṣu hasan harir jayati 2


kaṭinataradāmaveṣṭana-

lekhāsaṃdehadāyino yasya

rājaṃti valivibhaṃgās

sa pātu dāmodaro bhavataḥ 3


sa jayati himakaralekhā

cakāsti yasyomayonmukhān nihitā

nayanapradīpakajjala-

jighṛkṣayā rajataśuktir iva (!) 4


bhavati subhavatvam adhikaṃ

vis‥ritaparaguṇasya sujanasya

vahati vikāsitakumudo

dviguṇaruciṃ himakaro dyotaḥ 5

viṣadharato py ativiṣamaḥ

khala iti [[na]] mṛṣā vadaṃti vidvāṃsaḥ

yad ayaṃ nakuladveṣī

sakuladveṣī punaḥ piśunaḥ 6 (fol. 1v1–3)


End

evaṃ samastam itas tato nidhanam avāpa sainyaṃ anaṃtaraṃ yasyāśramo bhagnas tena muninā kuśodakam ādāryagatena pratipannavṛttāṃ tena mamāśramo bhagno taḥ śilāmayī bhavet iśāptāham kṣaṇena ca bahuduḥkham anubhavatīṃ māṃ vilokya āryaputraka(ru)ṇayā āryakarasparśāvadhiśāpam akarot tataḥ kandarpaketuḥ samāgatena makarandena vāsavadattayā saha svanagaraṃ gatvā yathābhilaṣitāni sukhāny anubhavan kālaṃ nināyeti (fol. 32r1‒4)


Colophon

iti śrīmahākavisubaṃdhuviracitā vāsavadattākhyā ākhyāyikā samāptim agāt śrīmanmahāgaṇapatiśāradābhyāṃ namaḥ śrīviśveśvarāpanamanaḥ || khavahniśailadharaṇī saṃmite pramāthināmni samvatsare āṣāḍamāsya(!) site raviyutadaśamyāṃ likhitam idaṃ śrīvinodaśarmaṇākāśyāṃ (fol. 32r4‒6)


Microfilm Details

Reel No. A 1387/36

Date of Filming 18-06-1990

Exposures 35

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 12-05-2009