A 1387-41 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1387/41
Title: Tarkasaṅgraha
Dimensions: 32 x 10.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/3207
Remarks:


Reel No. A 1387-41 Inventory No. 104062

Title Tarkasaṃgrahadīpikā

Remarks a commentary Dīpikā

Author Annaṃbhaṭṭopādhyāya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 32.0 x 10.3 cm

Folios 13

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: ta. ṭī. dī. and rāma

Place of Deposit NAK

Accession No. 6/3207

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

viśveśvaraṃ jñānamūrttiṃ praṇipatya giraṃ guruṃ ||

ṭīkāṃ śiśuhitāṃ kurve tarkkasaṃgrahadīpikāṃ || 1 ||

cikīrṣitasya graṃthasya avighnaparisamāptyarthaṃ śiṣṭācā(2)rānumita śrutibodhitakarttavyatākaṃ iṣṭadevatānamaskāralakṣaṇaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nivadhnan cikīrṣitaṃ pratijānīte || || nidhāyeti || (fol. 1v1–2)

End

nityanaimittikair eva kurvāṇo duritakṣayaṃ |

jñānaṃ ca vimalīkurvan abhyāsena ca pācayet |

abhyāsā(5)t pakvavijñānaṃ kaivalyaṃ labhate naraḥ |

ity ādinā karmmaṇo jñānasādhanatvapratipādanāt jñānadvāraiva karmamokṣasādhanaṃ | na sākṣāt | tasmāt padārthajñānān mokṣaḥ paramaprayojanam iti sarvaṃ ra(6)maṇīyaṃ || (fol. 13r4–6)

Colophon

iti śrīmad annaṃ bhaṭṭopādhyāyakṛtatarkkasaṃgrahaṭīkā dīpikā samāptā || || (fol. 13r6)

Microfilm Details

Reel No. A 1387/41

Date of Filming 18-06-1990

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3

Catalogued by MS/SG

Date 27-01-2006

Bibliography