A 1387-45 Śṛṅgārāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1387/45
Title: Śṛṅgārāṣṭaka
Dimensions: 26 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:

Reel No. A 1387-45

Inventory No. 103094

Title Śṛṅgārarasāṣṭaka

Remarks

Author Kālidāsa

Subject Kāvya, Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Binding Hole

Folios 2

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title śṛ.ra. and rāmā

Place of Deposit NAK

Accession No. 6/3217

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śṛṃgārarasāṣṭakaṃ

aviditasukhaduḥkhaṃ nirguṇaṃ vastu kiṃcit
jaḍamatir iha kaścit mokṣa ity ācacakṣe
mama tu matamanaṃgasmeratāralpapūrṇan,
madakalamadirākṣī vimokṣo hi mokṣaḥ 1 (!)

kadā kāntāgāre parimalamilat puṣpaśayane
śayānaḥ kāntāyāḥ kucayugam ahaṃ vakṣasi vahan
aye kānte mugdhe kuṭilanayane candravadane
prasīdeti krośan nimīṣam iva neṣyāmi divasān 2 (fol. 1v1–4)

End

taṃ (5) vīkṣya veputhumatī sarasāṃgayaṣṭir
nikṣepa eva padam uddhṛtam arpayantī
mārgā (!) calavyatikarā kuliteva sindhuḥ
śailā(6)dhirājatanayā na yayau na tasthau 7

kā kā valā nidhuvanaśramapīḍitāṃgī
nidrāṃ gatā dayitabāhulatā(7)nubaddhā
sā sā tu yātu bhavanaṃ mihirodgamo yaṃ
saṃketavādhyam iti kā kacayā vadanti 8 (fol. 2r4–7)

Colophon

iti mahāmahāka(1)vi kālidāsaviracitaṃ śṛṃgārarasāṣṭakaṃ samāptaṃ ○ śubham ❁ (fol. 2r7–2v1)

Microfilm Details

Reel No. A 1387/45

Date of Filming 19-06-1990

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks text begins on exp. 3

Catalogued by JU/MS

Date 27-01-2006