A 1387-50 Dīdhiticintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1387/50
Title: Dīdhiticintāmaṇi
Dimensions: 23.2 x 9.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/3094
Remarks:


Reel No. A 1387-50 Inventory No. 93393

Title Dīdhiticiṃtāmaṇi

Author Raghunāthaśiromaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 13–14, 16–17

Size 23.2 x 9.2 cm

Folios 14

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: dī. a. / dī. a. sa and rāma.

Place of Deposit NAK

Accession No. 6/3094

Manuscript Features

On the exposure 2 is written: tārkikaśiromaṇi and one graph of the janmakuṇḍalī

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

rāmāya namaḥ || ||

oṃ namaḥ sarvaṃbhūtāni (!) viṣṭabhyaḥ paritiṣṭhate ||

akhaṃḍānaṃda(2)bodhāya pūrṇāya paramātmane || 1 ||

adhyayanabhāvanābhyāṃ

sāraṃ nirṇīyam akhilataṃtrāṇāṃ ||

dīdhitim adhiciṃtāma(3)ṇI

tanute tārkikaśiromaṇi śrīmān || 2 || (fol. 1v1–3)

End

ata eva prāṇagrāhyaguṇatvādinā sādhyatāyāṃ dravyatvāder vyabhi(7)cāritvam api sādhusaṃgachata (!) ity api kecit iti kṛtaṃ pallavitena || nanu ye eva militvā vahnyabhāvajalahradādau vahnir nāstīti dhiyaṃ (8) janayaṃti ta eva pratyekaṃ dhūmavati mahānasādau vartante tatra ca teṣāṃ svasvāvacchedaka tat tad vahnitvādy avacchinnavaiyadhikaraṇye nirūpitāyāḥ (fol. 18v6–8)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1387/50

Date of Filming 19-06-1990

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-01-2006

Bibliography