A 1387-51 Dīdhiticintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1387/51
Title: Dīdhiticintāmaṇi
Dimensions: 24.5 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/3106
Remarks:


Reel No. A 1387-51 Inventory No. 93392

Title Didhīticintāmaṇi

Remarks Raghunāthaśiromaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing

Size 24.5 x 9.5 cm

Folios 16

Lines per Folio 7–8

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: śiromaṇi / a. dī./ sā. la dī. and rāmaḥ

Place of Deposit NAK

Accession No. 6/3106

Manuscript Features

śrīmatā mathurānāthatarkavāgīśadhīmatā ||

viśadīkṛtya dṛśyate pratya… janmakuṇḍalī

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namaḥ sarvabhūtāni viṣṭabhya paritiṣṭhate ||

akhaṃḍānaṃdabodhāya pūrṇāya paramātmane || 1 ||

a(2)dhyayanabhāvanābhyāṃ

sāraṃ nirṇīya nikhilataṃtrāṇāṃ

dīdhitim adhiciṃtāmaṇi

tanute || tārkikaśiromaṇiḥ śrīmā(3)n || 2 || (fol. 1v1–3)

End

kintu vahnyabhāvaviśiṣṭa parvatādikam eva tatheti prakārāṃtaraṃ u(6)pavarṇitaṃ | tad api na parvataḥ parvatānye dhūmād ity ādau parvatānyatvābhāvaviśiṣṭaparvatātmakabādhaniścayapratibaddhyatāvachedaka(!) viṣayitvā(7)prasiddhyā tatrāvyāptiprasaṃdād eva nirastam ity āstaṃ vistaraḥ | || || ||(fol. 255v5–7)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1387/51

Date of Filming 19-06-1990

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks text begins on the exposure 3,

Catalogued by MS/SG

Date 30-01-2006

Bibliography