A 1387-6(1) Nārāyaṇasudarśanapradāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1387/6
Title: Nārāyaṇasudarśanapradāna
Dimensions: 25.2 x 12 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/3167
Remarks:


Reel No. A 1387-6 MTM Inventory No.: 107450

Title Nārāyaṇasudarśanapradāna

Remarks The text covered is 39th (ekonacatvāriṃśatitamo dhyāya) chapter of the Ādityapurāṇa.

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 12.0 cm

Folios 21

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/3167

Manuscript Features

  1. Nārāyaṇasudarśanapradāna (fol. 12–32; exp. 3t–24t)
  2. Śivaśatanāma (fol. 33r–35v2; exps. 24b–27t2)
  3. Śivastotra (fol. 35v3–37; exps. 27t3–28b)

The text starts from fol. 12. Thus, probably there was another text before it.

paṃ. bhuvaneśvara bhaṭṭarāī

śiba(!)stotra

There are two exposures of fols. 12v–13r.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

ṛṣaya ūcuḥ ||

sudarśanākhyaṃ yac cakraṃ labdhavāṃs tat kathaṃ hariḥ ||

mahādevād bhagavataḥ sūta tad vaktum arhasi || 1 ||

sūta uvāca ||

devāsurāṇām abhava,t saṃgrāmodbhutadarśanaḥ ||

devāś ca nirjitā daityair, vviṣnuṃ(!)śaraṇam āgatāḥ || 2 || (fol. 12v1–4)

End

jāyate mahadaiśvaryyaṃ śivasya dayito bhavet ||

dustarejalasaṃghāte taj jalaṃ sthalatāṃ vrajet || 151 ||

...

prayacchate khilān kāmān, dehānte pramāṃ gatiṃ ||     || (fol. 33r1–3 and 5)

Colophon

ity ādityapurāṇe mānavīyasaṃhitāyāṃ nārāyaṇasya<ref name="ftn1">Probably for nārāyaṇaṃ</ref> sudarśanapradānaṃ nāma ekonacatvāriṃśatitamo dhyāyaḥ ||     ||

śubham astu || (fol. 32r5–32v1)

Microfilm Details

Reel No. A 1387/6

Date of Filming 17-06-1990

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 01-04-2009

Bibliography


<references/>