A 1388-25 Siddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1388/25
Title: Siddhāntamuktāvalī
Dimensions: 25.8 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/3146
Remarks:


Reel No. A 1388-25 Inventory No. 102367

Title Siddhāntamuktāvalī

Subject Nyāya

Language Sanskrit

Text Features different aspects of the philosophy

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.8 x 8.0 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: si. mu and ramaḥ

Place of Deposit NAK

Accession No. 6/3146

Manuscript Features

It begins from Manonirūpaṇa with description of 85th Kārikā.

Available fols. 60r 61v, 62r62v and 67r

Excerpts

Beginning

(cā)kṣuṣarāsanādīnām yaugapadyaṃ ekakālotpattir nāstīty anubhavasiddham, tatra nāneṃdriyāṇāṃ satyapi vijayasanni(2)dhāne yatsaṃbaṃdhādekeṃdriyaeṇa jñānam utpādyate, yad asaṃbaṃdhāc cāparair notpādyate tan manaḥ (!) vibhutve cāsannidhānaṃ na saṃbha(3)vatīti na vibhumanaḥ (fol. 60r1–3)

End

etena sparśo pi vākhyātaḥ (!) rasādikam api (nāvyāpyavṛttiḥ kiṃtu nānājātīyarasavad vā jātīṃ para savadavayavair ātabdhe ) avayavinī (!) (7) rasābhāve pi na kṣatiḥ tatra na rasa[na]yā avayavarasa eva gṛhyate rasaneṃdriyādīnāṃ dravyagrahe sāmarthyābhāvāt ○ avaya– (fol. 67r6–7))

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1388/25

Date of Filming 20-06-1990

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-11-2005

Bibliography