A 1388-27 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1388/27
Title: Tarkabhāṣā
Dimensions: 39 x 11.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/3120
Remarks:

Reel No. A 1388-27

Inventory No. 104038

Title Tarkabhāsā

Remarks

Author Keśava Miśra

Subject Nyāya

Language Sanskrit

Text Features near by end of the Svarūpāsiddhodāharaṇa prakaraṇa

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 39.0 x 11.5 cm

Binding Hole

Folios 21

Lines per Folio 9–11

Foliation figures in both middle margin on the verso

Place of Deposit NAK

Accession No. 6/3120

Manuscript Features

Beginning of the text 1r is misplaced on 23rd exposure and 1v is misplaced on 22nd exposure.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

bālo pi yo nyāyanaye praveśam
alpena (vāṃchaty alasa[ḥ] (śrutena)
(saṃkṣipta) yutkanvita (!) tarkabhāṣā
prakāśyate tasya kṛte mayaiṣā ||

pra[[mā]]ṇa(2)prameyasaṃśayaprayojanadrṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsachalajātinigrahasthānānāṃ tattvajñān nniśreyasādhigama iti nyā(3)yasyād imaṃ sūtraṃ | (fol. 1r1–3)

End

atra hi dravyatv aviśiṣṭam asparśavatvaṃ hetuḥ (10) nāsparśavatvamātraṃ | śabde ca dravyatvaṃ nāsti guṇatvāt | ato viśeṣaṇāsiddhaḥ | na cāsati viśeṣaṇe dravyatve tadviśiṣṭam asparśavatvam asti (11) viśeṣaṇābhāve viśiṣtasyābhāvāt | yathā daṇḍamātrābhāve puruṣamātrābhāve vā daṇḍaviśiṣṭasya puruṣasyābhāvaḥ | tena satyapy aspa[rśatve]– (fol. 21v9–11)

Microfilm Details

Reel No. A 1388/27

Date of Filming 20-06-1990

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks fol. 21is filmed twice,

Catalogued by MS/SG

Date 30-11-2005