A 1388-35 Kāmaratna(tantra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1388/35
Title: Kāmaratna(tantra)
Dimensions: 28.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/3265
Remarks:

Reel No. A 1388-35

Inventory No. 95964

Title Kāmaratna

Remarks

Author Śrīnātha Bhaṭṭa

Subject [Tantrāyurveda]

Language Sanskrit

Text Features composition of the various noxious medicine and yakṣiṇīmantrasādhana

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.5 x 11 cm

Binding Hole

Folios 3

Lines per Folio 17

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title kā. ra. and sū.

Scribe Cakrapāṇī

Date of Copying hodātekā śake yāte ?

Place of Deposit NAK

Accession No. 6/3265

Manuscript Features

One folio related to the upaniṣada is available on the 4rth exposure.

MS dated: hodātekā śake yāte [=ŚS 1(3)33 or 1(4)33]

Excerpts

Beginning


ke kṛte |
prakāśaṃ jāyate sarvaṃ tadvan naṣṭaṃ samāsataḥ |
dhanāni yatra vā saṃti ye vā caurādikais tathā |
guptaveśā mahātmāno gaṃdharvayakṣiṇīśvarāḥ |
yas tu dhatteś ca vṛkṣādyā ma(2)rtyaloke sthitā dhruvaṃ |
aśleṣāyāṃ śaner vāre sāyaṃ dāḍimabījajaṃ |
rasaṃ saṃgṛhya tuṃvarī kṛṣṭāṣṭamyāṃ ca bhūmije |
padmamūlaṃ maṃgalāhanyaṃ janaṃ kārayet sudhīḥ |
prakāśaṃ pūrvavat (3) sarvaṃ jāyate nātra saṃśayaḥ | (fol. 22r1–3)

End

dadāti yaṃtriṇe nityaṃ maṃtraṃ divyayogaṃ ca niścitaṃ |
jaṃ hrīṃ naṭī mahānaṭī surūpavatī svāhā |
śvaka (!) sugaṃdhigṛhasthāne caṃdanena svamaṃḍanaṃ |
kṛtvāha(13)stapramāṇena pūjayet tatra padminīṃ |
dhūpaṃ sagugguluṃ datvā japen maṃtraṃ sahasrakaṃ |
māsam ekaṃ tataḥ pūjāṃ kṛtvā rātrau punar japet |
arddharātre gate devī (!) samāgatya (14) prayachati (!) |
vidhānaṃ divyayogaṃ ca tasmān maṃtrī sukhī bhavet |
oṃ hrīṃ padminī svāhā ||    || (fol. 28r12–14)

Colophon

iti śrīnāthabhaṭṭaviracite kāmaratne yakṣiṇīsādhanaṃ nāmopa(15)deśaḥ || | iti kāmaratnābhidhogranthaḥ samāptaḥ ||    ||
hodātekā śake yāte cūtapuṣpā śanāhani |
madhyaṃ dine kṛtaḥ pūrṇo vidūṣā cakrapāṇinā || 1 ||… (fol. 28r14–15)

Microfilm Details

Reel No. A 1388/35

Date of Filming 21-06-1990

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 30-11-2005