A 1388-50 Durgatipariśodhanapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1388/50
Title: Asthiprakṣālanavidhi, Ādiyogaprathamasamādhiyoga
Dimensions: 22 x 8.7 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3256
Remarks:

Reel No. A 1388/50

Inventory No. 90705, 90706

Title Durgatipariśodhanapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 22.0 × 8.7

Binding Hole

Folios 22

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/3256

Manuscript Features

Excerpts

Beginning

❖ oṃ namo śrīvarjasatvāyaḥ ||
oṃ namo śrīśākyamūniya namaḥ ||    ||

hnāpāṃ saghaṃ kreśa mata [[pañcagarvya]] pātra (2) degu samaya, bau astigvapa thuli thāpanā yānāva śrīsūryyāgha yānāo, pūjābhara saṃkalpa (3) yāya || gurumaṃṇḍala dane pañca garvya biya pātra śodhana yāya maṃṇḍala thile kigvara tine (4) satākṣara maṇḍala visarjana yāya || trīsamādhi dhūnakāo jāpa joga samādhi bau biya || (5) thuli dhūnakāo kleśa saghaṃ mata digu samaya karmathyaṃ pujā yāya dhūnakāo bau biya (6) dhūnakāo, asti tārana yāya ||    || (exp. 4b1–6)

Middle

iti astiprakṣāranavidhi samāptaṃ || śubhaṃ || (exp. 9t4)

iti ādijoga prathamansamādhijogo samāpta || ۞|| ۞|| (exp. 14t6)

iti maṃṇḍalarājasrīnāmasamādhi dvitiya || 2 || ۞|| (exp. 19t5)

iti śrīkarmmarājasrīnāma tṛtiya samādhi || ۞|| (exp. 21t5)

End

aparāprate ca patijñānā dakṣamāpanaṃ pathyat || (2)

aneka dokha duṣṭena nāyakā ||
yat kṛtaṃ dārūnaṃ pāpaṃ tat sarvadeśayāmehaṃ anena kusala (3) nāhaṃ || buddhatvaṃm adhigaṃmya ca rayahaṃ jagat sarvam agādhā bhavyat sāsanāt ||
kṛtovatyā di(4)gāthāyā visarjanaṃ kṛtvā ||    || (exp. 25t1–4)

Colophon

iti śrīmatśākerāja durggatipariśodhana[[asti]]pūjā(5)vidhi saṃpūrṇṇa samāptaṃ ||    ||
śubhamaṃṅgalaṃ bhavantu sarvadākāra śubhaṃ ||    ||    || (exp. 25t4–5)

Additional text

❖ durggatiparisvadhanamaṃṇḍala dayake || (2)
dathusa phatasā śākemuni coya maphatasā mūdrā coya (3)

thvanaṃ piṅe palekeśara (4)
thvanaṃ piṅe cyāha pale||sa ciṃhna (5)
pūrvvesa varja, dakṣine || ratna hāku (6)
pacimasa [[..]] padma [[hyāu]] || uttale visvavarja (7)
agnetya jvālā || naiṛte dhvaja (8)
vāyuvya khaḍga || iśāne chatra || thvayāṃ (exp. 25b, col. 2, 1)

uttale utpara kalasa, padmapari ratna || (2)
asvaka pallava || agne svāṃmā neṛtya dhupadahā || (3)
vāyuvya mata iśāne saṃkha thva pine pañcarakṣātu (4)
duoāla apūrvva duoālayā ciṃ, pūrvvasa aṃṅkuśa (5)
dachine pāśa, pachimasa dayagu tāra || (6)
uttale ghaṇṭha pūra hitimaṃgala padmāvali (exp. 26t, col 1, 1)

pine varjayā khāla || [[varṇa hāku]] varjadhara || thvayāṃ pi(2)ne agne [[vajra]] pūjābhala || naiṛtya svāṃmā (3) vāyuvya tāra || iśane [[palisvaṃ devā || thvaṃ pine || (4) purvvasa kvasa karasa padma aṅkuśe gaḍā || (5) dakṣine saṃkha khaḍga padmapali pūṣṭaka dhvaja (6) paṣcimasa amṛtakaklasa || padmapari caṃndra (7) padmapari netra nakālaṃ (exp. 26t, col. 2, 1)

varjāvari gvara 8 laṃ uyeke || (2) jvālāvali ālasa ciṃhna taya (3) pūrvvasa varja hmāsū || agne sūrāyā || (4) dakṣine jamadanda paścime nāga || (5) uttale hṅaṃsi naiṛtya khaḍga vāyuvya dhvaja (6) iśāne trīśūla (7)
iti śrīdurggatiparisvadhanamaṃṇḍalyā ciṃhna || (exps. 25b, col. 1, 1–26t, col. 2, 7)

Microfilm Details

Reel No. A 1388/50

Date of Filming 21-26-1990

Exposures 27

Used Copy Kathmandu

Type of Film Positive

Remarks

Catalogued by JM/KT

Date 19-11-2010