A 1388-64 Narapatijayacaryā(svarodaya)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1388/64
Title: Narapatijayacaryā(svarodaya)
Dimensions: 22.3 x 7.4 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3302
Remarks:


Reel No. A 1388-64 Inventory No. 98546

Title Narapatijayacaryā(svarodaya)

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available fols. 32r, 32v

Size 22.3 x 7.4 cm

Folios 1

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/3302

Manuscript Features

Excerpts

Beginning

triśūladaṇḍādhābhānubhādyamḍamaṇḍalam (!)

sābhijit tatra dātavyaṃ sarvvamārggeṇa sarvvadāḥ (!) || 2 ||

nāmaṛkṣasthite yatra jñeyaṃ tatra śubhāśubham |

(ā)dhāgatais trinakṣatrair udvego vadhabandhanam ||3 || (fol. 32r1–2)

End

tiryyagūrdhvagatā rekhā saptasaṃkhyā likhed budhaḥ |

kṛrttikādīni(!) bhāny atra so bhi[[ji]]ti  krameṇa ca || 1 ||

(tukāṃ) bhogyaṃ  tathā krāntaṃ viddhamyāya (!) graheṇa bham ||

śubhāśubheṣu kāryyeṣu varjjanīyaṃ prayatnataḥ || 2 ||

yasyābhidhānanakṣatraṃ viddhaṃ krūre grahena (!) tu ||

dośā. (dhrā)/// (fol. 32v6–7)

«Sub-colophon:»

iti narapatijayacaryyāyāṃ svarodaya...‥‥ kram ||  || (fol. 32v5–6)

Microfilm Details

Reel No. A 1388/64

Date of Filming 22-06-1990

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-10-2007

Bibliography