A 1389-26 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1389/26
Title: Naiṣadhacarita
Dimensions: 29.7 x 11.8 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/3137
Remarks:

Reel No. A 1389-26

Inventory No. 98432

Title Naiṣadhakāvya + Ṭīkāprakāśa

Remarks a commentary Ṭīkāprakāśa by Nārāyaṇa

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Text Features 6th sarga + dvitīyasarga; misplaced

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing 10v11r, 11v12r

Size 29.7 x 11.8 cm

Binding Hole

Folios 59

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title nai. ṭī and rāmaḥ

Place of Deposit NAK

Accession No. 6/3137

Manuscript Features

Available fols. 1–36 ṣaṣṭhaḥ sargah and fols. 1–24 dvitīyasargaḥ; missing 10v11r, 11v12r

On the cover leaf is written: cakradharasya pustakamidaṃ / cakradharī

Excerpts

Beginning

śrīgaṇeśāya namaḥ

dūtyāyeti atha dūtyāṃgīkārād anantaraṃ daityayo devās teṣām pater indras tasya dūtyāya dūtakarmaṇe pravṛttaḥ (!) udyuktaḥ dviṣāṃ niṣeddhā paraṃtapaḥ (2) sa niṣadhapradhānaṃ niṣadhadeśānām adhipaḥ bhīmanāmako bhūpati rājā tasya rājadhānī (!) kuḍinākhyāṃ (!) rathasya syado javas tasya lakṣīcakāra tāṃ prati yayā(3)v ity arthaḥ caturṇāṃ dūtyakaraṇe pravṛttāv api prādhānyād indropādānaṃ | (fol. 1v1–3)

End

śrīharṣam iti ||

pūrvārdhaṃ pūrvavat | dvayoḥ pūraṇo dvitīyaḥ | dvitī(4)y (!) eva dvitīyīkaḥ (!) | tiyādīkak (!) svārthe vaktavyaḥ | dvaitiyikas tasya bhāvaḥ tayā mitaḥ gaṇitaḥ nisargojjvalaḥ svabhāvasuṃdaraḥ | śeṣaṃ spaṣṭaṃ | 110 || (fol. 25r3–4)

Colophon

iti śrī(5)vedarakaropanāma śrīmannarasiṃhapaṇḍitātmajanārāyaṇakṛte naiṣadhī (!) prakāśe dvitīyaḥ sargaḥ | 2 || (fol. fol.25r4–5)

Microfilm Details

Reel No. A 1389/26

Date of Filming 11-06-1990

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 01-12-2005