A 139-1 Vārāhīkalpatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 139/1
Title: Vārāhīkalpatantra
Dimensions: 0 x 0 cm x 145 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/17
Remarks:


Reel No. A 139-1

Inventory No. 85267

Title Vajravārāhīkalpa

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.0 x 9.5 cm

Binding Hole

Folios 145

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Illustrations one in the middle of fol. 1v, one in the middle of fol. 2r

and one in the fol. 145v.

Date of Copying NS 737

Place of Deposit NAK

Accession No. 4/17

Manuscript Features

There are two exposures of fols. 33v–34r, 75v–76r, 87v–88r, 109v–110r, 113v–114r, 119v–120r, 121v–122r and130v–131r.

Excerpts

Beginning

❖ oṁ namaḥ śrīvajravārāhyai ||    ||

bhagavati digvastrā(!) muktakeśārddhapāde
dinakarakarabhāse maṇḍitāmaṇḍitāṅge |
nikhilabhavanihanta(!) siddhisaṃbodhidātrī(!),
praṇamitajinamātā(!) vajravārāhi(!)kalpe ||    ||

athāto bhagavatīnāṃ vārāhīnāṃ sadevānāṃ maheśvarīṇāṃ||

mahāmantramahāguhya,mahāmāyā sureśarī |
trailokyasahas teṣāṃ, trailokyamṛtade punaḥ ||

guhyakāmim(!) iyaṃ mātā, mahāmāyeti viśrutā |
trailokyatrāśinī vidyā †prapadevaṃ† maheśvarī ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajravārāhībhageṣu vijahāra || āryyānandaprabhṛtiyoginīśvarīvitarāga-ā[r]yyāvalokita(!)śvarādāv aśītikoṭiyoginīśvarīmadhye vajravārāhīm avalokya smitam akārṣi(!)t || (fol. 1v1–4 and 2r3–5)

End

idam avocad bhagavān āttamanasaḥ ||

anaṃtāparyyantā khaivakalikāle tu vāṃtare ||<ref>Unmetrical stanza</ref>
śākyasiṃhena tantraṃ ca kathitā yāgapāragāṃ |

śrotāraṃ so yaṃ me śāstā va vaktrā(!)raṃ ca pare jane ||
subhāṣitaṃ bhāṣyamānaṃ(!) tanmayaś(!) ca gatir bbhavet ||

mayābhi(!) sā(!) gatiṃ prāptaṃ(!) saṃgītikārakādibhiḥ ||
bhagavato(!) bhāṣitam ce(!)abhyanaṃdam idaṃ vacaḥ(!) ||

muktvā gacchati pāpais tu †bhavasyāsasamānatāḥ† ||
ity āha bhagavān svāmivajraḍākītathāgataḥ |

sarvavīreśvarī yā(gād) vajrasatvaparaṃ sukhaṃ ||    || (fol. 144v4–7)

Colophon

iti śrīvajravārāhi(!)kalpe mahātantrarāje yogajñāne vajravārāhīkriyātattvārṇṇavāśītivārāhyādīmaṃ nāma kalpa[ḥ] paṃcatriṃśatiḥ paṭalaṃ samāptaṃ ||    ||

ye dharmmā hetuprabhā(!)vā,
hetus teṣān tathāgataḥ | hy avadat
teṣāṃ ca yo nirodhaḥ
evaṃvādi(!) mahāśramaṇaḥ ||    ||

naipālikābde ṛṣilokavāhair,
yukte nabhau pūrṇṇahimāṃśu(muttau) |
śukle dine sau munināmadheyo,
vārāhi(!)kalpāṃ(!) vipulāṃ(!) lilekha ||    ||

bhagavān jayatu jagatāṃ || bhagavān jayatu jagatāṃ || (fol. 144v7–145r3)

Microfilm Details

Reel No. A 139/1

Date of Filming

Exposures 156

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 16-12-2008


<references/>