A 139-3 Ḍākārṇavatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 139/3
Title: Ḍākārṇavatantra
Dimensions: 30.5 x 14 cm x 188 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/220
Remarks:


Reel No. A 139-3 Inventory No. 15577

Title Ḍākārṇavatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete (see Manuscript Features)

Size 30.5 x 14.0 cm

Folios 188-2 = 186

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the half title śrīḍākā and in the lower right-hand margin under the half title rṇava (on fol. 1: śrīrāma)

Place of Deposit NAK

Accession No. 3/220

Manuscript Features

Fols. 125, and 180 are missing.

There are two exposures 14v–15r, 23v–24r, 61v–62r, 73v–74r, 74v–75r, 82v–83r, 84v–85r, 96v–97r, 117v–119r, 120v–121r, 121v–122r, 151v–152r, 174v–175r and 178v–179r.

The foliation of fols. 28–30 are re corrected.

Excerpts

Beginning

oṁ svasti || śrīgaṇeśāya namaḥ ||

oṁ namaḥ śrīsarvvavīravīreśvarībhyaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān mahāvīreśvarasarvvatathāgatavīrakāyavākcittayoginībhageṣu krīḍitavān ||

tatra mahāvīreśvaram āha ||

indrajālam mayā dṛṣṭaṃ, mahāsukha(!) ma(!)mādhinā ||

saṃsāravyavahāreṇa, nirvvāṇaṃ pratipadyate ||

tatra madhyamahābimba,m aham vindati(!) indriyān

vīraś ca svasvabhāveṣu, śṛṇvantu jñānasāgarāt || (fol. 1v1–5)

End

subhāṣitaṃ bhāṣyamāna(!),n tanmayañ(!) ca gatir bhavet ||

yam ābhiḥ sā gatiṃ prāptaṃ, saṃgītikāṛakādibhiḥ ||

saṃgītaṃ vajrapīṭheṣu, sa + + + + + + + ||

adveśanādveśanaś ca, kṛtvā parasparam mataṃ ||

bhagavato bhāṣitañ ca, abhyanandam ida⟨ṃ⟩m vacaḥ ||

mukā(!) gacchaṃti pāpais tu, bhavasyāsayamānata(!) ||

ity āha bhagavān svāmī, vajraḍākas tathāgataḥ ||

sarvvavīrasamāyogā,d vajrasattvaparaṃ sukhaṃ ||    || (fol. 188r4–8)

Colophon

iti śrīḍākārṇave(!) nāma mahāyoginītantrarāje yogajñānasamvarakriyātattvārṇavāsītaḍākārṇavādimantranāma tulyatantrarājaṃ

saṃpūrṇaṃ || (fol. 188r8–9)

Microfilm Details

Reel No. A 139/3

Date of Filming none

Exposures 203

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-12-2008

Bibliography