A 139-4 (Guhyāti)Guhyasamāja(mahā)tantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 139/4
Title: (Guhyāti)Guhyasamāja(mahā)tantra
Dimensions: 36 x 9 cm x 144 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 967
Acc No.: NAK 3/280
Remarks:


Reel No. A 139-4

Title Guhyātiguhyasamājamahātantra

Subject Bauddha, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.0 x 9.0cm

Folios 144

Lines per Folio 5

Foliation figures in the middle right-hand and letters in the middle left-hand margin of the verso

Date of Copying NS 967

Place of Deposit NAK

Accession No. 3/280

Manuscript Features

Fol. 12 is missing.

Excerpts

«Beginning:»

oṃ namaḥ śrīvajrasatvāya || || evaṃ mayā śrutam ekasmiṃ samaye bhagavān sarvatathāgatakāyavākcittavajrayoṣidbhage vijahāra || sarvākāśavajradhātvaparimitabodhisatvādisarvāvatīparṣanmadhye vajragarbham avalokya smitam akārṣīt || samanantarasmite smin vajragarbha-utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ bhūmau pratisthāpya kṛtāṃjalipuṭo bhūtvā bhagavantam etad avocat ||

(fol. 1v1‒2r1)


«Sub-Colophon:»

iti mahāguhyātiguhyaguhyasamāje parārddhabodhicittotpādādibhāvanātatvaprakaraṇaḥ (!) || prathamaḥ paṭalaḥ (!) ||

(fol. 7r1)

iti mahāguhyādi(!) guhyasamāje parā ’rddhabodhicittāvatāraṃ nāma dvitīyaprakaraṇaṃ paṭalaḥ (!) ||

(fol 11v4–5)

iti guhyātiguhyaguhyasamāje parā ’rddhatatvoddeśaprakaraṇan tṛtīyapaṭala (!) ||

(fol 13v4–5)


«End:»

anyaiś ca punaḥ puruṣair upabhujyamānam ṛtabhāvam āpadyate || evam te kulaputrā rāgādaya āśaye viśeṣabhāvinā viśiṣṭaphalāvāhakā bhavantīti | prakṛtiniravadyetvāt(!) prayogaḥ || ye ya(!) viśiṣṭasantānabhāvinas te viśiṣṭaphalāvāhakā yathā ketakyupaviśiṣṭasantānavarttinasvarāgādaya iti svabhāvaviśuddhāḥ ||

(fol. 142v3–143r1)


«Colophon:»

iti śrīguhyātiguhyasamāje mahātantre parārddhe sarvakalparājanidānatilakaṃ nāma paṃcadeśaḥ paṭalaḥ || samāptaḥ guhyasamājo parārddhaḥ | || ||

ye dharmā hatuprabhavā hetu(!) teṣāṃs tathāgataḥ hy avadat teṣāñ ca yo niroda evaṃvādī mahāśramaṇaḥ ||

śubham astu jagat || || śreyo stu samvat 967 adya vaiśāṣa(!)māse śuklapakṣe tṛtīyāyāṃ mahāpuṇyatithau rohiṇīnakṣatre saubhagayoge yathākarṇṇamuhutre ādityavāsare meṣarāsigate savitare vṛṣarāsigate candramasi || etat dine śrīguhyasmādhipustakali|khāpitaṃ(!) ||

dānapati śrīlalitāpūramahānagarayā ekakṣe vakaṃbāhālayā kāyaṣṭa(!) jyeṣṭa(!)naravīrasiṃha bhāryyātejalakṣmī jyeṣṭa(!)putra mānavīrasiṃ dvitīyaputra kṛṣṇṇamānasiṃ tṛtīyaputra kulamānasiṃ caturthaputra gajamānasi thuti sakalaparivārayāṃ dharmacitta-utpatti juyā o thva śrīguhyāsamādhipustaka cocakaṃ dayakā julo || thvaguyā puṇyaṃ dānapatiyā saptavṛhiṃ paripūrṇṇajuyamāla guhyasamādhipustakasahlānātakāsāphalyajuyamāla jula śubhaṃ || lekhaka śrīcakravāhālayā śrītejadattana coyā jula || śubhaṃ || ||

(fol. 143r1–v5)

Microfilm Details

Reel No. A 139/04

Date of Filming not indicated

Exposures 156

Used Copy Kathmandu

Type of Film negative

Remarks The following folios have been microfilmed twice: fol. 6v‒7r, 20v‒21r, 51v‒52r, 61v‒62r, 92v‒93r, 104v‒105r, 124v‒125r.

Catalogued by AN

Date 25-01-2011