A 139-7 Guhyasamāja(tantra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 139/7
Title: Guhyasamāja[tantra]
Dimensions: 31.5 x 12 cm x 115 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/648
Remarks:


Reel No. A 139-7 Inventory No. 43067

Title Guhyasamājatantra

Remarks In the NAK catalogue the title is given as Guhyasamājatantrarājaḥ (parārddham).

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size . 31.5 x 12.5 cm

Folios 115

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation guhya. pa. and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 3/648

Manuscript Features

Fols. 4r and 4v are in reverse order.

There are two exposures fols. 5v–6r and 102v–103r.

Excerpts

Beginning

❖ namaḥ śrīvajrasattvāya ||

namaḥ śrīyogāmbarajñānaḍākinīnavakoṣṭhadevatāherukanairātmā(!)disarva-devadevībhyaḥ ||     ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgata[ḥ] kayavākcittavajrayoṣidbhageṣu vijahāra ||

sarvākāśadhātvaparimitabodhisattvādisarvāvatīparṣanmadhye vajragarbham avalokya smitam akārṣīt || samanaṃtarasmite smin vajragarbha-uthāyāsanād (ekāntam) uttarāsaṅgaṅ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyā pratiṣṭhāpya kṛtāṃjalipuṭo bhūtvā bhagavantam etad avocat ||

śrotum icchāmi jñānendra sarvatantranidānarahasyaṃ guhyasamājaparārddhaṃ sampū(!)ṭodbhavalakṣaṇaṃ || aho vajragarbha sādhu sādhu mahāsādhu sādhu sādhu bodhisattvāḥ sādhu sādhu guṇākarāḥ || (fol. 1v1–5)

End

anyaiś ca punaḥ puruṣair upabhujyamānam amṛtabhāvam āpadyate evaṃ te kulaputrā rāgādaya āśayaviśeṣabhāvino viśiṣṭaphalavāhakā bhavaṃtīti || prakṛtiniravadyatvāt prayogaḥ || ye ye viśeṣasantānabhāvinas te viśiṣṭaphalāvāhakā yathā ketakyuda(yā)viśiṣṭasantānava(rtti)ś(!) ca rāgādaya iti svabhāvaviśuddhāḥ ||      || (fol. 114v8–115r2)

Colophon

iti śrīsarvatathāgatakāyavākcittavajraguyās tathāgataguhyakābhidhāne śrīguhyasamājākhye sarvatantrabodhirāje sarva-||    ||-buddhaherukādiguhyādguhyakādevatāyoginīprabhṛtiguhya†sabhāṣasaṃbhāṣaṇe† sarvakalpanidānan nāma saṭtriṃśatitamaḥ paṭalaḥ samāptaḥ ||    ||

samāptāś(!) cāyaṃ śrīsarvatathāgatakāyavākcittavajraguhyā(‥)tathāga(!)guhyakābhidhānaḥ śrīguhyasamājasya pārārddha(!) samāpto †ʼjījat† ||     || (fol. 115r2–5)

Microfilm Details

Reel No. A 139/7

Date of Filming none

Exposures 118

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-12-2008

Bibliography