A 139-8 Kālacakratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 139/8
Title: Kālacakratantra
Dimensions: 30 x 14 cm x 91 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/293
Remarks:


Reel No. A 139-8 Inventory No. 28880

Title Kālacakratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size . 30.0 x 14.0 cm

Folios 91

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. taṃ. and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 3/293

Manuscript Features

There are two exposures of fols. 6v–7r and 74v–75r.

Excerpts

Beginning

oṁ namaḥ śrīkālacakrāya⟨ḥ⟩ ||     ||

sarvajñaṃ jñānakāyaṃ dinakaravapuṣaṃ padmapatrāyatākṣaṃ

buddhaṃ siṃhāsanasthaṃ suravaranamitaṃ mastakena praṇamyaṃ ||

pṛcched rājā sucaṃdraḥ karakamalapuṭaṃ sthāpayitottamāṃge

yogaṃ śrīkālacakre kaliyugasamaye muktihetor narāṇāṃ || 1 ||

śūnyajñānaṃ ca binduṃ varakuliśadharaṃ buddhadevāsurāś ca

bāhye dehe pare ca prakṛtiṣu puruṣaṃ paṃcaviṃśātmakaṃ ca ||

dehe viśvasyamānaṃ tribhuvanaracanāṃ bhuktidevāsurāṇām

etad vyākhyāhi samyak tridaśanaraguror maṇḍanaṃ cābhiṣekaṃ || 2 ||

tuṣṭo haṃ te sucaṃdra pravarasuranarair rākṣasair daityanāgair

na jñātaṃ vītarāgaiḥ paramamunikulair yat tvayā pṛṣṭam etan

nirvāṇā⟨ṃ⟩dyaṃ dharāṃtaṃ padagatisahitaṃ dehamadhye samastaṃ

yogaṃ vyākhyāyamānaṃ śṛṇu ca narapate maṇḍalaṃ cābhiṣekaṃ || 3 || (fol. 1–6)

End

taṃtrārthaṃ deśayitvā paramakaruṇayā sarvva[ta]ttvārthakarttā

putrasyājñāṃ dadāti pravaraguṇanidhiḥ puṇḍarīkasya nūnaṃ ||

karttavyaṃ pustakasthaṃ sakalam avikalaṃ taṃtrarājaṃ tvayādau

ṭīkāṃ kṛtvā tato vai parapadagamanaṃ svecchayā lokabaṃdhoḥ || 259 ||

ūrddhvaṃ ye bodhisattvāḥ paramabhayakarā mārapakṣesthitānāṃ

daityānāṃ marttyaloke diśi vidiśi gatāḥ krodharājāḥ sabhāryāḥ ||

pātāle ye phaṇīndrāgrahaparamaśubhaṃ sarvadā baṃdhayaṃti

te sarve pālayaṃtu pratidinasamaye ʼjñānalokaṃ samaṃtāt || 260 ||

sattvānāṃ mokṣahetor jinapatigaditaṃ deśitaṃ yan mayā ca

taṃtraṃ śrīkālacakraṃ laghutaram akhilaṃ vajrasattvādhidaivaṃ ||

prajñopāyaikayogajinapatikuliśaiḥ ṣoḍaśākāratattvaṃ

sattvāḥ puṇyena tenākṣaraparamasukhaṃ yāṃtu tasmai namo stu || 261 ||     ||

(fol. 91v2–7)

Colophon

iti śrīdvādaśasāhasrikādibuddhoddhṛte †śrāmati† kālacakre jñānapaṭalaḥ paṃcamaḥ || 5 ||     ||

iti śrīmatkālacakrataṃtrarājaḥ samāptaḥ ||     || śubham ||     || (fol. 91v7–8)

Microfilm Details

Reel No. A 139/8

Date of Filming none

Exposures 95

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-12-2008

Bibliography