A 1390-10 Jātakābharaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/10
Title: Jātakābharaṇa
Dimensions: 19 x 11.1 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3043
Remarks:


Reel No. A 1390/10

Inventory No. 95465

Title Jātakābharaṇa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 19.0 x 11.1 cm

Binding Hole

Folios 13

Lines per Folio 9

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 6/3043

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeya (!) namaḥ

atha mekharāśiguṇa (!) ||

putravān bhāgyavā (!) paropakāraṇerataḥ (!) ||
rajayujyo dharmaratah subhogi (!) śilavān bhavet || 1 ||

hi bhāryāñ (!) capalas (!) te ’pi bhīru varṣajvari (!) bhavet ||
prathame saptame varṣe vatsare vratrayodaśa (!) || 2 ||

tritiye (!) vatsare toyapūrṇabhāḍāniyamañjati ||
dvādasābde (!) tathā nadyāṃ śoḍasābde (!) ’lpamṛtyukṛt || 13 || (fol. 1v1–5)

End

smaratrikoṇe dharaṇītanūje śanau vatanauvāyavanaprakopaṃḥ (!) ||
kṣiṇendumadau vyayabhāvayātau tathāpi vāttādhikatā
narāṇām || 14 ||

vaṃśocchitikaraḥ śaśāṅkabhṛgujakrūraiḥ khakāmāṃ
bhyugai (!) || śilpi keṇdragatārkiṇā vidhutu tasyāṃ
śesamālo kite | aṃtye daityagurau dineśvarasuta-
syāṃśecandrabhisuto ni caḥ (!) kālagayoḥ kharāśu
śaśinoḥ saureṇa saṃdṛṣṭayoḥ || 15 || (fol. 18r9–18v5)

Colophon

iti jātakābharaṇe siṣṭādhyāyaḥ ||    || kauḍinya
vaṃśodbhava pada (!) nāmabhidho dvijendo likhyad ātmajādeḥ
pāṭhāyamedhābde mite (!) śakābde nepāladeśe meṣarāṣisthite ’rke || (fol. 18v5–7)

Microfilm Details

Reel No. A 1390/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-08-2005