A 1390-11 Muhūrtacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/11
Title: Muhūrtacintāmaṇi
Dimensions: 26.5 x 12 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3047
Remarks:


Reel No. A 1390/11

Inventory No. 98284

Title Muhūrtacintāmaṇi

Remarks

Author Rāma Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 26.5 x 12.0 cm

Binding Hole

Folios 54

Lines per Folio 8

Foliation figures in both margins on the verso under the abbreviaton mu.ciṃ

Place of Deposit NAK

Accession No. 6/3047

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇapataya (!) namaḥ ||

gaurīśravaḥ ketakapatrabhaṃgam ākṛṣya hastena dadaṃ (!) mukhāgre ||
vighnaṃ muhūrtākalitadvitiyadaṃtapraroho (!) haratu dvipāsyaḥ || 1 ||

kriyākalāpapratipattihetuṃ saṃkṣiptasārārthavilasagarbhaṃ (!) ||
anaṃtadaivajñasutaḥ sa rāmo muhūrttaciṃtāmaṇim ātanoti || 2 ||

tithīśā vahnikau (!) gaurī gaṇeśo hi graho raviḥ ||
śivo dūrgāttako (!) viśve harīḥ (!) kāmaḥ śivaḥ śaśī (!) || 3 || (fol. 1v1–4)

End

jīrṇo gṛhe ’gny ādibhayān nave ’pi
mārgo jayoḥ (!) śrāvaṇa (!) ke ’pi sat syāt ||
veśo vupejyānilavāsaveṣu nāvaśyam astādivicāraṇātra || 2 ||

mṛdudhruvakṣipracareṣu (!) mūlabhe vāsto ’rcanaṃ bhūtavaliṃ ca kārayet ||
trikoṇakeṃdrāya dhanatrigair śubhais triṣaṣṭa (!) lābho yagataiś ca pāyakaiḥ || 3 ||

śurddhāṃ (!) varaṃ dhrauvi…… ||| (fol. 55v6–10)

Sub-colophon

iti śrīdaivajñānaṃtasutadaivajñarāmaviracite muhūrttaciṃtāmaṇau yātrāprakaraṇaṃ || 11 || (fol. 52r8–52v1)

Colophon

iti śrīdaivajñānaṃtasutadaivajñarāmaviracite muhūrttaciṃtāmaṇau vāstuprakaraṇaṃ śubham || 12 || (fol. 55v2–3)

Microfilm Details

Reel No. A 1390/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-08-2005