A 1390-15 Jātakālaṅkāra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/15
Title: Jātakālaṅkāra
Dimensions: 25.3 x 12.7 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3035
Remarks:


Reel No. A 1390-15

Inventory No. 95473

Title Jātakālaṃkāra

Remarks

Author Gaṇeśakavi

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; damaged by mouse

Size 25.3 x 12.7 cm

Binding Hole

Folios 18

Lines per Folio 8

Foliation figures in the both margins of the verso under the abbreviation jāta.

Place of Deposit NAK

Accession No. 6/3035

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ ||

jātakālaṃkāra liṣyateḥ (!) ||
sānandaṃ praṇipatyasiddhi sadanaṃ lamvodaraṃ bhāratiṃ
sūryādi grahamaṇḍalaṃ nijaguruṃ bhaktyā hṛdabje sthitam ||
yeṣāmamghrisaroruha smaraṇato nānāvidhāḥ siddhayaḥ
siddhiṃ yāti laghuprayāṃti vilayaṃ pratyūhaśailavrajāḥ || 1 ||

----- kalitaṃ padārtha lalitaṃ yogāṃgalilārcitaṃ ||
śrīmadbhāgavataṃ śukāsya (!) galitaṃ yavdrābdha (!) ra svāminā ||
pravyaktaṃ kriyate gaṇeśa kavinā gāthoktitajātakaṃ ||
vṛttaṃ sragdharayā janasya phalaṃ jyotirvidāṃ jīvanam || 2 || (fol. 1v1–6)

End

lagneśeriḥ sphuyātevya pasadanapatau (!) lagnayo sarvaśatru vuddhayā hīno nitāṃta kṛpaṇatara matirdravya nāśīvilolaḥ || itthaṃ tānādikānāmapi januṣitayā khecaṇāṃ (!) hi yogādvācyaṃ horāgamajñaistadan (!) tanupadyuk (fol. 18v6–8)

Colophon

iti śrījātakālaṃkāre āyurdhyāya paṃcama || 5 || (fol. 17v7–8)

Sub–colophon

iti jātakālaṃkāre yogādhyāyastṛtīya || 3 || (fol. 14r7–8)

Microfilm Details

Reel No. A 1390/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 29-08-2005