A 1390-16 Samarasāra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/16
Title: Samarasāra
Dimensions: 25.7 x 12 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3013
Remarks:


Reel No. A 1390/16

Inventory No. 101313

Title Samarasāra

Remarks

Author Rāmacandra Somayājī

Subject Kānaśāstra

Language Sanskrit

Text Features different aspects kāmaśāstra

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.7 x 12 cm

Binding Hole

Folios 7

Lines per Folio 10

Foliation numeral in both margins of verso side

Place of Deposit NAK

Accession No. 6-3013

Manuscript Features

Excerpts

Beginning

------------ /// gyogya ityuktamāghaiḥ
aṃkāstu lāribhajatīdhabhugānakāḥ syūropai 12 ratokṣara mitīrahite vidhāya tasmātynarda 8 hṛti śeṣa vahutvavataḥ syājjetāsa eva valayaḥ sudhiyā vidheyaḥ 7 vargāṣtakāṃkādaśatīghāsakālā ritadhyutauḥ nāmno sa 7 bhājitāyāṃ syādvijayodhika śeṣakeḥ 8 mūlārdrābhijidamvupodudaśamīṣa ṣṭhī hitoyāvudho rājñoḥ sandhikaraḥ kulākulagaṇasthā sno(!) jeyārthaṃ kulaḥ sāmākhyā sthitabhāni śeṣa tithayo yugmāḥ
(fol. 2r1–5)

End

sakalasvara śāstra sārabhetatpari saṃkṣipyamayānyagādi sarvam bhaktijuṣotha dharmavṛtteḥ sphuratādeva dabhīpsitārtha siddhyai 84 vaṃśevatsa muniśvara svaśīva dāsākhyā durukhyātitaḥ samā agni cidāḥ payasya janakaḥ śrī sūrya dāsoja nim yanmāturyaśa sādiśāda śavi śālākṣmā valakṣāvya dhātsa prājyasvara śāstrasāra vicitraṃ rāmovasannaimiṣe 85
(fol. 8v3–6)

Colophon

iti śrī rāmacandrasoma⟩āji viracitaṃ samarasāraṃ samāptam śrī matsāmva sadā śivāryaṇamastu śumbh ❁
(fol. 8v6–7)

Microfilm Details

Reel No. A 1390/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-06-2004