A 1390-20 Muhūrtamārtaṇḍa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/20
Title: Muhūrtamārtaṇḍa
Dimensions: 27 x 13.7 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3051
Remarks:


Reel No. A 1390/20

Inventory No. 98308

Title Muhūrtamārtaṇḍa

Remarks

Author Nārāyaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.0 x 13.7 cm

Binding Hole

Folios 24

Lines per Folio 9

Foliation figures in both margins under the abbreviation mu. ḍa.

Scribe Balabhadra Upādhyāya, Luiṭel

Date of Copying ŚS 1756 śrīsamvat 1900

Place of Deposit NAK

Accession No. 6/3051

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||

siṃdūrollasitamibheṃdra vakramaṃvāṃ
śrīviṣṇūṃ viyati carān gurun praṇamya ||
vahūrthaṃ (!) vivudhamude laghuṃ muhūrtamārtaḍaṃ (!)
sugamam ahaṃ tanomi sidhyai || 1 ||

yā mārdhvaṃ kulikaṃ dinarddhim avamaṃ pūrvaṃ dalaṃ pārighaṃ
viṣṭiṃ vaidhṛtipātasaṃkramadinaṃ gaṃḍāṃtam ekārgalaṃ ||
kṛṣṇānaṃgacaturdinaṃ raviśaśikrāṃntyo (!) samatvaṃ khalāṃ
horārātridinārddhake kṣayadinaṃ pitror janany ārtavaṃ || 2 || (fol. 1v1–5)

End

tryaṃkendrapramite varṣe śālivāhanarājyata (!) ||
kṛtas tapasi mārtaṃṇḍo yamalaṃ jayatu dvahan || 4 ||

pūrvavākyārtham ādāya graṃtho yaṃ racito laghuḥ ||
pathanārtham aśaktānāṃ maṃgikāryā (!) mudā budhaiḥ || 5 || (fol. 25r7–9)

Colophon

iti śrīmannārāyaṇaviracito muhūrtamārtaṇḍa samāptaḥ ||
162 || sukhanipuruṣārthakṣmā 1493 rimitaśaka
kāle jātamārtaṇḍe || Iti (!) śrīsvakṛtamuhūrtamārtaṇḍa
vallabhāyāṃ vidhānasamāptim agamat || yādṛśaṃ….
…..na diyate. || ❁ || iti śrīśāke 1765
śrīsamvat 1600 kārtikaśukla 7 tithau
vāre 1 taddine liṣitaṃ (!) valabhadrapādhyā luñiṃṭyāla
leṣaka (!) śubhaṃ bhūyāt || ❁ || ❁ || ❁ || ❁ ||
❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ ||
lagnamānadinasūkta…..bhavaṃti bhogyadaṃ || 1 ||
❁ || ❁ || ❁ || ❁ || (fol. 25r9–25v6)

Microfilm Details

Reel No. A 1390/20

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-08-2005