A 1390-21 Muhūrtamārtaṇḍa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/21
Title: Muhūrtamārtaṇḍa
Dimensions: 32 x 16 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3060
Remarks:


Reel No. A 1390/21

Inventory No. 98311

Title Bhāsvatīṭīkā (Muhūrtamārtaṇḍaṭīkā)

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 32.0 x 16.0 cm

Binding Hole

Folios 46

Lines per Folio 10–12

Foliation figures in both margins on the verso under the abbreviation mu. mā. ṭī.

Place of Deposit NAK

Accession No. 6/3060

Manuscript Features

Excerpts

Beginning of the commentary

tatas magād guhāt ajvāṃ gonāt caṃdralagnonāt
caṃdrāt saptamasthacaṃdro naḥ lagnāt saptamastho lagno
ity arthaḥ || tasmāt kṛtamaurikāth (!) kṛtakālikāt
iva khaṣamaiddhiśayā labdhaṃ ābdhīṣaś catuḥ paṃcāsat. (fol. 41r1–2)

Beginning of the root text

lagnendos marage śubhāśubhakhages taś cādhimṛtyū (!) tato
jvāṃgonātkṛtamaurikāt khakhathamai labdhvā padābdhīṣavaḥ ||

san sviṣṭoc ca nijāṃśabhes tamikhalaṃ paśyed aritryā (!) yaga
sūrye vāsva 10 jalā 4 gha 1 koṇā 9 | 5 gaśubhobjaṃ pūrṇābhikṣaṃnta (!) tat || 33 || (fol. 41r6–7)

End of the root text

ity āhu (!) śaradaprarohaṇaphalaṃ pāteny athaike vṛthā
paścā (!) rāyaṇake pi ca svasahitastrātvācare…….. ||| (fol. 86v7)

End of the commentary

arthādy atraṃge vāmetaravibhāgābhāvas tatra puruṣatulyaṃ
phalavarāṅge tubhayoḥ (!) sa …..ṇa phalaṃ viśeṣātḥ (!)
sagṛphalam āha || iti palivat (!) śaraṭaprarohaṇē
phalam āhuḥ || pāteśara dṛśyapāte. anyathā viparitaṃ
……. ||| (fol. 86v11–12)

Colophon

iti śrīmuhūrttamārttaṃḍe māttaṃḍavallabhāyāṃ
vivāhaprakaraṇaṃ samāptam || (fol. 53r 11)

Microfilm Details

Reel No. A 1390/21

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-08-2005