A 1390-22 Jātakarmapaddhati

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/22
Title: Jātakarmapaddhati
Dimensions: 23.7 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3034
Remarks:


Reel No. A 1390/22

Inventory No. 95494

Title Jātakarmapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 23.7 x 10.0 cm

Binding Hole

Folios 6

Lines per Folio 9

Foliation figures in both margins on the verso under the abbreviation jāta.

Place of Deposit NAK

Accession No. 6/3034

Manuscript Features

Excerpts

Beginning

tato prokṣaṇīvratena āsāditavastusecanaṃ ||

tato gnipraṇitayor madhye prokṣaṇinidhānaṃ ||

tataḥ ājyasthālyām ājyanirvvāyaḥ varaututīlamudgamugdamiśrātaṃ i (!) lānāṃ praṇītodakena prakṣālya tajjalaṃ kiṃcid dattvā prakṣepaḥ ||
tata svayaṃ caruṃ gṛhītvā vrahmaṇā cājyaṃ vahner uttarataḥś (!) caruṃ dakṣiṇataḥ ājya (!) nidadhyāt || (fol. 4r1–4)

End

ahiti hariṇā śīrṣā viṣṇupuṣānurādhā
taraṇisalilamūlajyeṣṭhapuṣpāśviniṣu ||
uḍuśaśadharaśuddhau prauṅgariktāḥ sulagne
ravigurukavivāre vālaskāśanaṃ syāt ||

tatra caturthe māsi candratārānukuladinai
śvata (!) tam alaṅkṛtya gṛhād vahiḥ ānīya || (fol. 10v5–8)

Sub-colophon

iti jātakarmaḥ || (fol. 10r8–9)

Colophon

|| nāmakaraṇī iti || (fol. 10v5)

Microfilm Details

Reel No. A 1390/22

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-08-2005