A 1390-23 Antardaśāsūkṣmaphala

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1390/23
Title: Antardaśāsūkṣmaphala
Dimensions: 25.8 x 10.3 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3038
Remarks:


Reel No. A 1390/23

Inventory No. 90243

Title Phalitajyotiṣa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.8 x 10.3 cm

Binding Hole

Folios 14

Lines per Folio 13

Foliation figures in the both margins of the verso

Scribe Candreśvara Varmā

Place of Deposit NAK

Accession No. 6/3038

Manuscript Features

Excerpts

Beginning

miṣṭhānnabhuva sarvaguṇābhirāmo viśvāvasau yasya bhavetyusūtiṃ || 39 ||

dhanedhānyasya naiva kiṃcitsusaṃgrahotyartaka (!) daravā huvayā (!) ||
ācāra cālpatva saṭhatva (!) mukta parābhave yasya bhavetyusūti || 40 ||

bhavedalaṃ caṃcalacintannantirjasyātpravittiḥ khalu sādhu kārye ||
dhūrtta sadā cārāvacāra hīnāvaṃgasau (!) vaimanujaḥ kṛsāṃgā || 41 || (fol. 5r1–3)

End

tṛtīyaikādaśe śukre navapaṃcamageśanau ||
tadāvarṣa bhavetpaṣṭīstadarddha pāpa vikṣito ||    ||
tṛtīyaikādaśe jīve javapaṃcamagebhṛgau ||
tadā varṣatvaśītiṃ ca tadarddhayāya vikṣito ||    ||
truṭītaṃ yatrāṇI likhitāni aṃtyakāni || śubham ||    || (fol. 27v2–4)

Colophon

yādṛśaṃ ------ nadīyate ||    ||    ||    ||
rupākṣisaptedugate ca śāke kulīrayukte ca divākaraścaḥ ||
parodratithyaṃ yugavāśareṣu śvi (!) mṛkṣe bhūmiyoga yuktaḥ ||    ||
candreśvara samāṇasya (!) likhitaṃ paṭhanādrarthe samyak śubhaṃ ||    ||
rāma rāma rāma rāma rāma rāma rāma --- likhitaṃ śubham || ❖ ❖ || ❖ || ❖ || ❖ || (fol. 27v3–6)

Microfilm Details

Reel No. A 1390/23

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 28-08-2005