A 1390-33 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1390/33
Title: Bṛhajjātaka
Dimensions: 28 x 13 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3040
Remarks:

Reel No. A 1390-33

Inventory No. 92003

Title Bṛhajjātaka

Remarks

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 13.0 cm

Binding Hole

Folios 28

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bṛ. jā and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/3040

Manuscript Features

Available folios: 1–26, 28–29.

On the front-cover leaf is written:

śrīgaṇeśāya namaḥ ||
lagnendoḥ smage śubhāśubhakhage
...
astaṃ astabhavanaṃ akhilaṃ pūrṇaṃ yadi yasyettadā (!) taj jāmitraṃ sa syāt

Excerpts

Beginning

svasti śrīgaṇeśo javati ||

śrīgurubhyo namaḥ

śrīsarasvatyai⟨r⟩ namaḥ

śrīrāmacaṃndrāya namaḥ ||    ||

mūrttitve parikalpitaḥ śaśabhṛto vartmā punarjanmanām
ātmetyātmavidāṃ kratuś ca jayatāṃ bhartāmarajyotiṣām ||
lokānāṃ pralayodbhavasthitivibhūś cānekadhāyaḥ yutau
vācaṃ naḥ sa dadātv anekakiraṇas trailokyadīpo raviḥ 1 || (fol. 1v1–4)

End

pṛthuviracitam anyaiḥ śāstram etat samastaṃ
tad api laghumayaitat tat pradeśārtham eva ||
kṛtam iha hi samastair dhīviṣāṇāmalatve
mama yad iha duhaktaṃ(!) sajjanaiḥ kṣamyatāṃ tam || 8 ||

graṃthasya yat pracarato sya vināśam eti
lekhyād bahuśrutamukhādhigamakrameṇa ||
yad vā mayā kukṛtam alpam ihākṛtaṃ vā
kāryaṃ tad atra viduṣā parihṛtparāgaṃ || 9 ||

dinakaraguruva- (fol. 29v8–11)

Microfilm Details

Reel No. A 1390/33

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 20-07-2010