A 1390-35 Narapatijayacaryā(svarodaya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1390/35
Title: Narapatijayacaryā(svarodaya)
Dimensions: 30.6 x 8.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3336
Remarks:

Reel No. A 1390-35

Inventory No. 98541

Title Narapatijayacaryāsvarodaya

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.6 x 8.5 cm

Binding Hole

Folios 16

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/3336

Manuscript Features

Available folios: 1, 4–18.

Excerpts

Beginning

gato dūto yat pṛcchati śubhāśubhaṃ |

tat sarvvaṃ siddhim āpnoti śūnye śūnya(!) na saṃśayaḥ ||
ādau śūnyagataḥ pṛcchet paścāt pūrṇṇaviśed yadi |

tadā sarvvārthasiddhiḥ syād iti jānīhi niścitaḥ ||
pṛthivyāditritatvena dinamāsābdakaiḥ phalaḥ ||

śobhanañ ca tadā duṣṭaḥ vyomamārtavahnibhiḥ ||
śvāsapraveśakāle ced dūto vāñchati jalpitaḥ | (fol. 1v1–3)

End

ity evaṃ dṛṣṭibhedena nirddiṣṭaṃ sakalaṃ phalaṃ |
varṇṇādipañcake viddhe graho dadyāc chubhāśubhaṃ |

saumyaḥ pūrṇṇadṛśā paśyan vidhyan varṇṇādipañcakaḥ |
phalaṃ viṃśopakāḥ pañca krūrasya caturdiśet |

ve- (fol. 18v6–7)

Sub-colophon

iti narapatijayacaryyāyāṃ svarodaye brahmayāmale pañcasvaracakraṃ prathamo ṅkaḥ ||    || (fol. 14v2–3)

Microfilm Details

Reel No. A 1390/35

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 30-07-2010