A 1391-10 Vi(ṭ)ṭhalapaddhatikalpavallī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1391/10
Title: Vi[ṭ]ṭhalapaddhatikalpavallī
Dimensions: 20.2 x 7.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 827
Acc No.: NAK 6/3389
Remarks:

Reel No. A 1391-10

Inventory No. 106471

Title Laghupaddhatikalpavallī

Remarks an alternative title is Viṭṭhalapaddhati

Author Viṭṭhala Dīkṣita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 20.2 x 7.5 cm

Binding Hole

Folios 9

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Scribe Daivajña Vīravara

Date of Copying SAM (NS) 837

Place of Deposit NAK

Accession No. 6/3389

Manuscript Features

On the exp. 11 is written:

naganuṇagajavarṣamādhave gaurapakṣe,
gaṇapatitithiśeṣe brahmabhedyasya vāre |
likhitaga(2)ṇakamūrkhavīravaryyeṇa cāsmin
parakṛtam aparādhaṃ kṣantum arhanti santaḥ ||

samvat 876 māghamāse kṛṣṇaekādaśyān (!)

Excerpts

Beginning

❖ om namaḥ śrīgaṇeśāye (!) ||    ||

gaurīṃ ca gaurīpatim ādareṇa
gaurīsutaṃ ca praṇidhāya citte,
toṣāya (2) horāṃ viduṣāṃ karoti
†śrīviṭhalaḥ† paddhatikalpavallīṃ || 1 ||

nānāyantrai[[ḥ]] janmakālaṃ viditvā
tatka(3)līnā spaṣṭakheṭāś ca kṛtvā |
lagnaṃ kāryyaṃ svodayais tantrarītyā (!)
tat ṣaṭ6 yuktaṃ kāminīmandiraṃ syā(4)t || 2 || (fol. 1v1–4)

End

khāṅkoṣṭha890bhaktaḥ phalayuktadātho (!)
gaṇas tv abhīṣṭaḥ khacarā(9r1)di cāsmāt ||
śakeṣṭhavedo684ṣu (!) mahīpramāṇe
sahodaśamyāṃ gurusaṃyutāyāṃ || 11 ||

kṛ(2)ṣṇātrigotre sutarāṃ pavitre
pavitrakarmmājanivuvaśarmmā ||
tatsūnunā vi(ṭṭha)ladīkṣitena
(3) cakre laghuḥpaddhatikalpavallī (!) || 12 || (fol. 8v8–9r3)

Colophon

horāpathe haurikapāṃthavṛnde śramecchide viṭṭhalaro(4)pitāyāṃ ||
samullasat paddhatikalpavalyāṃ daśādyam etat kusumaṃ samāptaṃ || ❁ ||

vṛttasaṃkhyā || (5) || śloka || 64 || parakṛtam aparādhaṃ kṣantum arhati santaḥ ||    || ❖ samvat 837 vaiśāṣamāse || (6) śuklapakṣe ||
caturthyāṃ tithau || rohinīnakṣatre || śobhanayoge || vṛhaspativāsare || thva kunhu (7) yitavāhala || vahilalipacche || daivajñavīravareṇa likhitaṃ svākṣareṇa || ❁ || śubhaṃ || (fol. 9r3–7)

Microfilm Details

Reel No. A 1391/10

Date of Filming 09-06-1991

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 08-06-2007