A 1391-17 Svarodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1391/17
Title: Svarodaya
Dimensions: 24.7 x 10.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3365
Remarks:


Reel No. A 1391-17 Inventory No. 103700

Title Narapatijayacaryāsvarodaya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 23.0 x 10.0 cm

Folios 12

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title na.ja.pa sva. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/3365

Manuscript Features

Available folios of the MS is 9r–20v.

Excerpts

Beginning

/// -rodayo varṣam ekamāso dinadvayam |

lokābda[[dvi]]nāḍikāḥ proktā aṣṭatriṃśatpalāni ca || 28 ||

iti [[dvādaśa]]vārṣikasvaracakraṃ |

prabhavady abdam ekaika(m u)dayaḥ svasvarādikaḥ |

dvādaśābdasya varṣoṇā(!) ta(!)bhukti(!) vārṣike svarare || 29 ||

iti vārṣikasvaracakraṃ |

asvaro dakṣiṇe svāmi īśvaraś cottarāyaṇe |

varṣabhuktyarddhamānena bhoga(!) ṣāṇmāsikasvare || 30 || (fol. 9r1–4)

End

ghaṅachāṣaṇaṭhāś caiva paphaḍhāthajhañās tathā | 

etat trikaṃ trikaṃ viddhaṃ vidbhaiḥ kapamadaiḥ kramāt || 20 || 

ghaṅachāraudrake vedhe ṣaṇaṭhā hastage grahe | 

dhaphaṭhā pūrvaṣāḍhāyāṃ pajhañābhādrauttarāḥ || 21 ||

bavau śasau ṣakhaucaiva jayau naṇau parasparam || 

e- /// (fol. 20v6–8)

«Sub-colophon:»

iti sūkṣmaprakaraṇam || || iti narapatijayacaryāsvarodaye haṃsācāro dvitīyodhyāyaḥ || (fol. 19v3–4)

Microfilm Details

Reel No. A 1391/17

Date of Filming 10-06-1991

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-05-2008

Bibliography