A 1391-22(1) Yogasopāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1391/22
Title: Yogasopāna
Dimensions: 20.5 x 15.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 6/3366
Remarks:


Reel No. A 1391-22 Inventory No. 106996

Title Yogasopāna

Remarks paricchedas 1-3

Author (or rather compiler?) Kṛṣṇamāna, cf. the colophon

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.5 x 16.6 cm (when opened); modern book form

Folios how many pages ?

Lines per Folio 11–12 lines per page

Foliation none

Place of Deposit NAK

Accession No. 6/3366

Manuscript Features

The text is a collection of verses relating to yoga from different scriptures.

anekayogaśāstrāṇām agamānāṃ viśeṣataḥ ||

sāram etat samuddhṛtya sopānaṃ ca(!)karot padaḥ || 4 ||

Many corrections have been made in the MS by the scribe himself.

The MS contains three paricchedas the first pariccheda (containing 157 verses) ends on exp. 20, the second pariccheda (containing 90 verses) ends on exp. 28, and the third pariccheda (containing vv. 91–123) runs up to exp. 32.

kulārṇave ||

vādārthe pathyate vidyā parārthe kriyate japa(!) ||

khādyarthe dīyate dānaṃ kathaṃ siddhir varānane

dhanārthe gamyate tīrthe daṃbhārthe kriyate tapaḥ ||

ka(!)ṃnyārthe devatāyātrā kathaṃ siddhir varānane ||

tāraḥ saṃpuṣṭi(!) vāpi siddhyarthaṃ yo japet sudhiḥ || (!)

uktaṃ bījasya niyamaṃ kṛtvā cakraṃ ca śodhayet || 

iti saṃpradāyaḥ ||

bījapurasya mūlaṃ vā kṣīraṃ sadya ghṛtāṃ(!)nvitaṃ ||

ṛtau tyahaṃḥ(!) pibed yā sā garbhaṃ dhatte na saṃsaya(!) ||

Excerpts

Beginning

śrīgaṇeśāya nama(!) ||    ||

gaṇeśaṃ sāradāṃ natvā guruṃ (2) hariharātmakam ||

granthaṃ vai svātmabodhāya saṃkṣepeṇa (3) lekhāmy ahaṃ || 1 ||

nirvikāraṃ nirākāraṃ sākāraṃ śiva(4)rūpiṇam ||

svargāya vargadaṃ devaṃ mṛtyuñjayam ahaṃ bhaje (5) || 2 ||

śrīmatsūryyakulodbhavo bahuyaśā(!) bhūpālavaṃso(!)dbhavo

(6) dhanyo dharmamatīḥ(!) satipatī(!) gatī(!)rāmo dharākhyaḥ sudhīḥ ||

(7) āsīd bhaktapure ca maṅgalataṭe yat sthāpito(!) śaṅkaras

tasyā(8)(‥)tyapuraḥ saro(!)rthakuśalaśrīkṛṣṇamāno bhavat || 3 ||

(8) anekayogaśāstrāṇām āgamānāṃ viśeṣataḥ ||

sāram eta(9)t samuddhṛtya sopānaṃ ca(!)karot padaḥ || 4 ||

ahaṃ ba(!)dho vimu(10)ktaḥ syā(‥)ti yasyāsti niścayaḥ ||

nātyaṃtam ajño(!)no(!) ta(!)jja(!)(11)so smin śāstre dhikāravān || 5 ||

yāvan mātṛgarbhe (exp. 4, or e.g. fol. *2/page *4?) di(!)ṣṭa(!)ti

tāvan mokṣopāyaṃ cintayati

yadā mātṛgar(2)bhād utpadyate

tatkṣaṇād eva jñānenācchādyate ||

Metrical structure 9-10-10-11? Or prose?

ta(3)d uktaṃ mahākālasaṃhitāyām || (exp. 3, right-hand page, l. 1 – exp. 4, left-hand page, l. 3)

End

yojitvā pavane mohād yo(3)gam icchati go(!)gikaḥ ||

†sopakkaṃ† kuṃbham āruhya sāga(4)ran tartum icchati || [1]19 ||

yasya prāṇapravilīnā sā(5)vake jīvite satī ||

piṇḍo na patitas tasya ci(6)(‥)doṣaiḥ pramucyate || [1]20 ||

arddhacetasi tasyaiva svātmajñānaṃ prakāśate ||

tasmāj jñānaṃ bhaved yogāj ja(7)nmanaika na (read janmanaikena or janmanaiva na?) pārvatī || [1]21 ||

tasmād yogāntam evādau (8) sādhako nityam abhyaset ||

mumukṣubhiḥ trāṇajayaḥ (9) karttavyo mokṣahetave || [1]22 ||

amṛtasiddhau ||

vāyu(10)yogaṃ parityajya aṃ(!)nyayogaṃ samācaret ||

samṛddha(11)parvatāgre ca patitaṃ jīvitāṣa(!)yaḥ || [1]23 || (exp. 36, right-hand page, ll. 2–11)

Please give also sub-colophons!

Colophon

iti (12) śrītantrāntarāmatadāya śrīkṛṣṇamānasaṃgrahī(exp. 32, left-hand page, l. 1)tamokṣasādhanānukalpakayogasopānan nāma tṛtīyaparī(!)ccheda(!) || 3 ||     ||     ||     || (exp. 31, right-hand page, l. 12 – exp. 32, left-hand page, l. 2)

Microfilm Details

Reel No. A 1391/22a

Date of Filming 10-06-1991

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3–32t (left-hand page); exp. 7 is microfilmed twice.

Catalogued by

Date 13-06-2007

Bibliography